________________ सिद्धहैमबृहत्मक्रिया. [स्त्रीप्रत्यय - 414 ताभ्यां वाप डित् // 2 / 4 / 16 // मनन्तानामोऽनन्ताच्च बहुव्रीहे. स्त्रियामाप् प्रत्ययो वा स्यात् स च डित् / पक्षे यथाप्राप्तम् / सीमे / सीमाः / सुपर्वे / सुपर्वाः / पक्षे पूर्वाभ्यां प्रतिषेधाद् डीन भवति / सीमानौ। सीमानः / सुपर्वाणौ / सुपर्वाणः / उपान्त्यलोपिनस्तु बहुव्रीहेमरपि भवति / 'दातुं प्रदानोचित भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् / एवमुपान्त्यलोपिनोऽन्नन्तस्य बहुव्रीहेः स्त्रियां ङीडाब्बिकल्पाभ्यां त्रैरूप्यम् , उपान्त्यवतस्तु डाप्पतिषेधाभ्यां द्वैरूप्यं भवति / डित्करणमन्त्यस्वरादिलोपार्थम् / 415 इच्चासोऽनिक्याप्परे // 4 / 107 // आबेव परो यस्मान्न विभक्तिः स आप्परः / अपुंलिङ्गार्थाच्छब्दाद्विहितस्यापः स्थाने इकारो इस्वश्च वा स्याताम् , अनितोऽनकारानुबंधस्य प्रत्ययस्यावयभूते कि-ककारे आप्परे परतः / अल्पा खट्वा खट्विका / खट्वका / खट्वाका / प्रिया खट्वा यस्याः सा प्रियखट्विका / प्रियखट्टका / प्रियखवाका / चकारो ह्रस्वानुकर्षणार्थः / तेनोभयविकल्पे त्रैरूप्यं सिद्धम् / अपुंस इति किम् / सर्विका / न विद्यते खट्वा अस्या इति 'गोश्चान्ते-' इत्यादिना इस्वत्वे स्त्रीपुंससाधारणात् पुनरापि अखट्वा, सैवाल्पा अखट्विका / तथा' खट्वामतिक्रान्ता अतिखट्वा, सैवाल्पा अतिखट्विका / अत्रापुंस्काद्विहित आप न भवतीति रूप्यं न भवति / ' ङ्यादीदूतः के ' इत्यनेन तु इस्वे कृते ' अस्ये-इत्यादिनेत्वमेव भवति / कश्चित्त्वपुंस्काद्विहित आबस्तीति भवत्येव रूपत्रयम् / न विद्यते खट्वा यस्याः सा अखद्विका, अखसका, अखट्वाका। अनिदिति किम् / अनुकंपिता दुर्गा देवीति कमि दुर्गका / ' डन्यादीदतः के। इत्यनेन ह्रस्व एव भवति / कीति किम् / खट्वाता / मालाता / आप्पर इति किम् / पियखट्वाकः पुरुषः / आबेव परो यस्मादिति बहुव्रीहिः किम् / प्रियखट्वाकमतिक्रान्तातिप्रियखट्वाका / अत्र प्रथमं द्वितीया परा पश्चादाविति / आप इत्येव / मातृका। 416 स्वज्ञाजभस्त्राधातुत्ययकात् // 2 / 4 / 108 // स्वज्ञाजभस्त्रेभ्यः अधातोरप्रत्ययस्य च याववयवौ यकारककारौ ताभ्यां च परस्यापः स्थानेऽनित्पत्ययावयवे ककारे आप्परे परत इकारो वा स्यात् / कुत्सिता स्वा ज्ञातिः स्विका, स्वका / अस्विका, अस्वका / निःस्विका, निःस्वका / बहुस्विका / ज्ञातिधनाख्यायामसर्वादित्वादकाभावे कप्रत्ययान्तः स्वकशब्दः / ज्ञिका / ज्ञका / अज्ञिका,