________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. ओण-अवावरी / धा-धीवरी / कृ-सहकृतरी / दृश्-मेरुदृश्वरी / णस्वराघोषादिति किम् / युध-सहयुध्वा / विहितविशेषणं किम् / शृणातीति शर्वरी / स्वराद्विहिताद् गुणे कृते घोषवतो यथा स्यात् / वन इति किम् / श्वयतेः ' श्वन्मातरिश्चन्'-इत्यादिनाऽनि प्रत्ययेऽन्तलोपे च सति शुनी, अतिशुनी / नान्तवादेव डीः सिद्धस्तनियमाथै रविधानार्थं च वचनम् / 407 वा बहुव्रीहेः // 2 / 4 / 5 / / णस्वराघोषात् यो विहितो वन् प्रत्ययस्तदन्ताद् बहुव्रीहेः स्त्रियां ङीप्रत्ययो वा स्याद रश्चान्तादेशः। गियावावरी / प्रियावावा स्त्री / वहुधीवरी। बहुधीवा / बहुमेरुदृश्वरी / बहुमेरुदृश्वा स्त्री / णस्वराघोषादित्येव / 408 वा पादः // 2 / 4 / 6 // बहुव्रीहेस्तनिमित्तकपाद्शब्दान्तात् स्त्रियां ङीर्वा स्यात् / द्विपदी / द्विपात् / बहुव्रीहिनिमित्तो यः पादिति बहुव्रीहेः पाच्छब्दस्य विशेषणत्वात् इह न भवति-पादमाचष्टे पाद् , त्रयः पादोऽस्याः त्रिपाद् / ____409 ऋचि पादः पात्पदे // 2 / 4 / 17 // पादिति कृतपाद्भावः पादशब्दो गृह्यते / तस्याबन्तस्य ऋच्यभिधेयायां पात्पदेति निपात्यते / त्रिपात् / चतुष्पात् / 410 अनो वा // 2 / 4 / 11 // अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीर्वा स्यात् / उत्तरत्रोपान्त्यवतः प्रतिषेधात् उपान्त्यलोपिन एवार्य विधिः / पक्षे डाब्डीनिषेधौ / बहुराज्यौ / बहुराजे / बहुराजानौ / बहुव्रीहेरित्येव / 411 नाम्नि / / 2 / 4 / 12 / / अन्नन्ताद् बहुव्रीहेः खियां नाम्नि संज्ञायां डीभवत्येव / अधिराज्ञी, सुराज्ञी नाम ग्रामः / अयमुपान्त्यलोपवत एव विधिः / नित्यार्थ वचनम् , तेन पक्षे डाप् विकल्पेन न भवति / 412 नोपान्त्यवतः // 2 / 4 / 13 // यस्य उपान्त्यलोपो नास्ति स उपान्त्यवान् / तस्मादन्नन्ताद् बहुव्रीहेः स्त्रियां ङीन स्यात् / नायं अनो वेति मूत्रविहितस्यैव प्रतिषेधः, किंतु स्त्रियां नृत इत्यस्यापि / सुपर्वा / सुपर्वाणौ / उपान्त्यवत 413 मनः // 2 / 4 / 14 // मनन्तानाम्नः स्त्रियां डीन स्यात् / सीमा / सीमानौ / 'अनिनस्मन्ग्रहणान्यर्थवते'-त्युक्तमेव, तेन महिमानमतिक्रान्ता अतिमहिमेत्यादा