________________ सिद्धहैमबृहत्मक्रिया. [स्त्रीप्रत्यय अत्र द्विगुलक्षणस्य / क्रुश्चा / उष्णिहा / देवविशा / एषु व्यंजनान्तत्वात् 'आत् ' इत्यनेनामाप्तरजादिपाठः / कश्चिदेतेभ्यो विकल्पेनेच्छति, तन्मते क्रुङ् , देवविट, उष्णिक् / अन्ये तु ' क्रुश्चानालभेत, उष्णिहककुभौ, देवविशश्च मनुष्य, ' इति प्रयोगदर्शनात् अकारान्ता एवैत इति मन्यन्ते / अजादेरित्यावृत्त्या षष्ठीसंबंधः किम् / अजादिसंबंधिन्यामेव स्त्रियामभिधेयायां यथा स्यात्, तेनेह न भवति / पञ्चानां अजानां समाहारः पञ्चाजी, दशाजी। अत्र समाहारः समासार्थः स्त्री, नासावजशब्दसंबंधिनी / अत एव च ज्ञापकात् स्त्रीप्रकरणे तदन्तादपि भवति, तेन महाश्चासावजश्चेति सामान्येन विग्रहे स्त्रीविवक्षायां महाजा, परमाजेति सिद्धम् / एवमतिभवती, अतिमहती, अतिधीवरी, अतिपीवरी, परमशूद्रेत्यादि / / 403 आत् // 24 / 18 // अकारान्तानाम्नः स्त्रियां वर्तमानादाप् प्रत्ययः स्यात् / खट्टा / सर्वा / या / सा। खट्टादीनामकारान्तत्वम् अतिखट्टः, प्रियखट्टा, पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादिप्रयोगदर्शनात्, उपदेशाच निधीयते / आदिति किम् / सोमपाः / स्त्री / दृषद् / आदित्यधिकृतं उत्तरत्र यथासंभवं योजनीयम् / स्त्रियां नृतोऽस्वस्रादेडमः। राज्ञी / कीं। 404 अधातूदृदितः // 2 / 4 / 2 // धातुवर्जितो य उदित् ऋदिच्च प्रत्ययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां वर्तमानात् डीः प्रत्ययः स्यात् / भवती / पचन्ती। अत्र प्रत्यय उदृदित, तदन्तं नाम / अतिभवतीत्यादिषु नामाव्युत्पत्तिपक्षे उदित , तदन्तं समासनाम / भवतीत्यादिषु तु व्यपदेशिवद्भावेन तदन्तम् / निर्गोमती, बहुपुंसीत्यत्र प्रत्ययस्योदित्त्वात् गोमदादिशब्दोऽपि उदित्तेन तदन्तं समासनाम / अधात्विति किम् / सुकन् , सुहिन् / 405 अञ्चः // 24 // 3 // अञ्चन्तानाम्नः स्त्रियां ङीः स्यात् / प्राची / प्रतीची। 406 णस्वराघोषानो रश्च // 44 // वन इति वनकनिपवनिपामविशेषेण ग्रहणम् ! णकारान्तात् स्वरान्तादघोषान्ताच यो विहितो वन्प्रत्ययस्तदन्तानाम्नः स्त्रियां डीः स्यात् / वनोऽन्तस्य च तत्संनियोगे रः स्यात् /