________________ हैमपश्चपाठी. [ हैमनिशानाम-तुङ्गी, तमी / निशब्दोऽप्यस्ति निशावाची। वीचिनाम-चीचिः, उत्कलिका, लहरी, भङ्गिः इत्यादि / तरङ्गोल्लोलकल्लोलानां पुंस्त्वमुक्तम् / तन्द्राशब्देनालस्यनिद्रे गृह्यते / अवटुनाम-घाटा, कृकाटिका इत्यादि / अवटोस्तु स्त्रीपुंसत्वम्। ग्रोवानाम-ग्रीवा। अयं तशिरायामपि। जिह्वानाम-रसज्ञेत्यादि। शस्त्रीनाम-शस्त्री, असिपुत्री, इत्यादि / दयानाम-दया, करुणा, इत्यादि / दिग्नामआशा, ककुप् इत्यादि // 1 // शिंशपाद्या नदीवीणाज्योत्स्नाचीरीतिथीधियाम् // अङ्गुलीकलशिकङ्गुहिङ्गुपत्रीमुरानसाम् // 2 // ( अव०) शिंशपादिगणो नयादीनां नाम च स्त्रीलिङ्गं भवति / शिंशपादि-शिंशपा, विरुत्, पार्टला, विडा, फल्गुका, स्नुक्स्नुह्यौ, निर्गुण्डी, झण्टी, जम्बूः, श्रीपर्णी, भद्रपणी, बंदरी, इत्यादि गणपाठः / नदीनाम-नदो, धुनी, निम्नगा, इत्यादि / वीणानाम-घोषबती / तद्भेदोऽपि / विपश्ची इत्यादि / ज्योत्स्नानाम-चन्द्रिका, कौमुदी, इत्यादि / चीरी जीवविशेषः। तिथीति ड्यन्तं पदम् / प्रतिपदाद्याः द्वितीया तृतीया चतुर्थी इत्यादि यावत् पञ्चदशी / सैव पूर्णचन्द्र। राका। पूर्णिमा / न्यूनचन्द्राऽनुमतिः। अमावास्या इत्यादि / धीनामधिषणा, पण्डा। अङ्गुलीनाम-अङ्गुली, करशाखा, कलशी, गर्गरी। कॉर्धान्यविशेषः / हिगुपत्री गुल्ममेदः / सुरा वारुणी / नसा नासिका // 2 // रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् // मृकापण्यातसीधाय्यासरघारोचनाभुवाम् // 3 // ( अव० ) रास्मा ओषधीविशेषः। शिला मनःशिला। वचा शतपर्विका / गोलोमी। जीवा षड्ग्रन्था / उग्रगन्धा इत्यादि / लाला सृणीका / शिम्बा बीजकोशी / कृष्णा कृष्णजीरकं राजिका च / पिप्पल्यां वल्लिनामत्वात् सिद्धमेव / उष्णिका यवागूः / श्रीः, लक्ष्मीः, कमला, पद्मा, पद्मवासा, हरिप्रिया, क्षीरोदतनया, मा, रमा, इन्दिरा इत्यादि। सृक्का गन्धद्रव्यविशेषः, तन्नाम / मरुन्माला, पिशुना, सृका, देवीलता, इत्यादि / पण्यानाम-पण्या, कटती, सुवर्णलता, ज्योतिष्का, इत्यादि / अतसीनाम-कृष्णप्रिया, चण्डिका, मसृणा, क्षुमा, उमा, इत्यादि / धाय्यानाम-सामिधेनी ऋक् इत्यादि / सरघानाम-क्षुद्रा, मधुमक्षिका, इत्यादि / रोचनेति / गोरोचना वंशरोचना च गृह्यते / तत्राद्यानाम-' वन्दनीया तु रोचना / भूतनी भूतनाशिनी' / वंशरोचना तु वांशी तु काक्षीरी तुका शुभा इत्यादि / भूनाम-भूः, भूमिः, पृथ्वी, मही इत्यादि // 3 // हरिद्रामांसिदूर्वाऽऽलूबलाकाकृष्णलागिराम् // इत्तु प्राण्यङ्गवाचि स्यादीद्देकस्वरं कृतः॥४॥ (अव० ) हरिद्रा / पीतिका। मॉसिर्गन्धद्रव्यविशेषः। दूर्वा हरिताली। आलूः