________________ 1014 हैमपञ्चपाठी. [ हैमलादौ / जडुलो देहे कृष्णं लक्ष्म / भृमलो रोगविशेषः। निचोलः निचुलकम् / उपसर्गस्यातन्त्रत्वात् चोलः। स्त्रीणां कूर्पासकश्चोलः // 13 // कामलकुद्दालावयवस्वाः सुवरौरवयावाः शिवदावौ // माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशौ // 14 // (अव०) कामला-'मरौ रोगेऽवतंसे ना कामलस्त्रिषु कामुके'। कुहालः खनित्रविशेषः। अथ वान्ताः 12 / अवयवः अङ्गम् / स्व आत्मा स्वभावः शातिश्च / अर्थे तु पुंक्लीबः। आत्मीये तु गुणवृत्तित्वात् आश्रयलिङ्कः / स्रुवः नुग्भेदः। रौरवो नरकभेदः। यावः अलक्तकः। शिवो वेदादिः। दावोऽरण्यम् / वह्निविशेषे तु पुस्त्वं सिद्धमेव / अर्थप्राधान्याद्दव इत्यपि। 'कानने वनवह्नौ च स्याहावो दववन्नरि। माधवो मधुमिश्र आसवः। स्वार्थिके के माधवकः / माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुंस्त्वम् / स्त्रियामपीति कश्चित् / पणवः पटहः। आदोनवो दोषः परिक्लिष्टः दुरन्तश्च / हावः भावसूचकः। ध्रुवःआयतौशिवे शंकौ'। इत्यादि / अथ शान्ताः 7 / कोटीशो लोष्टभेदनः। अर्थप्राधान्यात् कोटिशोऽपि। अंशः भागः। स्पशः संपरायः प्रणिधिश्च / 'वंशो वर्गे कुले वेणौ पृष्ठस्यावयवेऽपि च // 14 // कुशोड्डीशपुरोडाशषकुल्मासनिष्कुहाः॥ अहनियूहकलहाः पक्षराशिवराश्यषिः // 15 // (अव०) कुशः योक्त्रम् द्वीपश्च / उड्डीशो ग्रन्थविशेषः। हरे तु देहिनामत्वात् पुंस्त्वम् / 'पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च / रसे सोमलतायाश्च हुतशेषे च पुंस्यपि // अथ षान्तः / वृषः गवादिः / व्रतिनामासन वृषी। अथ सान्तः / कुल्मासः अर्धस्विन्नो माषादिः / अन्ननामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः। मूर्धन्योपान्त्योऽप्ययम् / अथ हान्ताः 4 / निष्कुहः कोटरम् / ये तु टान्तमाहुस्तन्मते टान्तत्वात् पुंस्त्वम् / अह इति 'द्विगोः' इति 'अह्नः' इति च कृतसमासान्तोऽहन्शब्दः। द्वयोरह्नोः समाहारो यहः। त्र्यहः। पञ्चाहः / सप्ताहः। द्विगुरन्नेति स्त्रीनपुंसकत्वे परमाह उत्तराह इत्यादौ परवल्लिङ्गताप्राप्तौ वचनम् / सुदिनैकाभ्यां क्लीबत्वम् / पुण्याहस्य तु पुनपुंसकत्वम्। नियूहः शेखरे नागदन्ते निर्यासेऽपि / कलहः खड्गकोशे भण्डने च / अथ क्षान्तः। पक्षः पिच्छम् / युद्धपिच्छनामत्वात् क्लीबत्वे प्राप्ते वचनम् / प्रतिज्ञार्थादौ च पक्षस्य षान्तत्वादेव पुंस्त्वम् / अथेकारान्ताः। राशिमषादिः पुञ्जश्च / वराशिः स्थूलशाटः। वस्त्रनामत्वात् क्लोबत्वे प्राप्तेऽस्य पाठः। ऋषिर्वेदवसिष्ठादौ // 15 // दुन्दुभिर्वमतिष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिघृणिः // अग्निवह्निकमयोऽहिदीदिविग्रन्थिकुक्षितयोऽर्दनिर्ध्वनिः // 16 // - (अव०) दुन्दुभिर्मेरीविशेषे / दैत्ये तु सिद्धमेव / अक्षे स्त्रीत्वम् / वमति