SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ // अथ हैम-लिङ्गानुशासनम् // // लघुन्यासस्थावचूरिसहितम् // // तत्र प्रथमं पुलिडाधिकारः / / पुंलिङ्ग कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तित् / / ननौ घघनौ दः किर्भावे खोऽकर्तरि च कः स्यात // 1 // ( अव० ) लिङ्गानुशासनमन्तरेण शब्दानुशासनं नाविकलमिति सामान्यविशेषलक्षणाभ्यां लिङ्गमनुशिष्यते / नामेति वक्ष्यमाणमिह संबध्यते / कटणथपभमयरषसान्तं स्न्वन्तं च नाम पुंलिङ्गं स्यात् / कादयोऽकारान्ता गृधन्ते थक् सन्तनिर्देशात् // द्विस्वरसन्तानां नपुंसकत्वस्य वक्ष्यमोणत्वेन एकत्रिस्वरादिसन्ता गृह्यन्ते // कान्तः-आनकः-पटहो दुन्दुभिश्चेत्यादि / टान्त:-कक्षापुटःसारसंग्रहग्रन्थः इत्यादि / णान्तः-गुणः शुम्बेऽप्रधानादौ / इत्यादि / थान्तःनिशीथः अर्धरात्रः, शपथः समयः / इत्यादि / पान्तः-चुपो लतासमुदायः / इत्यादि / भान्तः-दर्भो बहिः / इत्यादि / मान्तः-गोधूमो नागरने स्यात् / इत्यादि / यान्तः-भागधेयो दायादः। राजदेये तु पुंस्त्रियोर्वक्ष्यते / शुमे तु तन्नामत्वादेव क्लीबत्वम् / तन्दुलीयः शाकविशेष इत्यादि / रान्तः-निदुरः / कन्दरी / इत्यादि / षान्तः-गवाक्षः। 'गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ' इत्यादि / सान्तः-कूर्पासः कञ्चुके / हंसो विहङ्गभेदे / इत्यादि / सन्तःमाश्चन्द्रमासयोः पुंसि / अनेहा कालः इत्यादि / नन्तः-ग्रावा पाषाणो गिरिश्च / इत्यादि / उकारान्तः-तधैः सूत्रवेष्टनमग्न्याधारभाण्डं च / मन्तुः अपराधः / इत्यादि / अन्तान्तं नाम पुंलिङ्गम् / पर्यन्तोऽवसानम् / विष्टान्तः मरणम् / प्रत्यन्तस्य बाहुलकत्वान्नपुंसकत्वमेव / इमन्प्रप्रत्ययान्तमल्प्रत्ययान्तं च नाम पुंलिङ्गम् / इमन्-प्रथिमा / म्रदिमा / द्रढिमा इत्यादि / नन्तत्वेनैव सिद्धे इमनग्रहणम् 'आत्वात् त्वादिः' इति नपुंसकबाधनार्थम् / यस्त्वौणादिकस्तस्याश्रयलिङ्गता / भरिमा पृथ्वी, वरिमा तपस्वी इत्यादि / अल्-प्रभवः / प्रभवस्तु पराक्रमे / मोक्षेऽपवर्गः इत्यादि / तथा क्यन्तं श्तिवन्तं नाम पुंलिङ्गम् / किःअयं वृतिः-वृतूङ् धातुस्तदर्थश्च / श्तिव्-अयं पचतिः-हुपची धातुस्तदर्थश्च / शितव्साहचर्यात् 'इकिश्तित् स्वरूपार्थे ' इति विहितस्यैव केर्ग्रहणम् / तथा नप्रत्ययान्तं नङ्प्रत्ययान्तं (च) नाम पुंलिङ्गम् / 'स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शनेऽपि च ' / प्रश्नः पृच्छा / नङ्-विश्नो गमनम् / तथा घप्रत्ययान्तं घञ्प्रत्ययान्तं च नाम पुंलिङ्गम् / घः-करः / 'करो वर्षापले रश्मी पाणी प्रत्यायशुण्डयोः' / परिसरो मृत्यौ देवोपान्तप्रदेशयोः / उरश्छदः कवचं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy