________________ हैमपश्चपाठी. [ हैमपरिभाषापाठः पश्चात् सन्धिकार्यम् / 84 संज्ञा न संशान्तरवाधिका। 85 सापेक्षमसमर्थम् / 86 प्रधानस्य तु सापेक्षत्वेऽपि समासः। 87 तद्धितीयो भावप्रत्ययः सापेक्षादपि / 88 गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समासः। 89 समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः / 90 आदशभ्यः संख्या संख्येये वर्तते न संख्याने / 91 एकशब्दस्यासंख्यात्वं क्वचित् / 92 णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति / 93 द्विर्बद्धं सुबद्धं भवति / 94 आत्मनेपदमनित्यम् / 95 क्विपि व्यञ्जनकार्यमनित्यम् / 96 स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानि / 97 अनित्यो णिच्चुरादीनाम् / 98 णिलोपोऽप्यनित्यः / 99 णिच्संनियोगे एव चुरादीनामदन्तता / 100 धातवोऽनेकार्थाः / 101 गत्यर्था ज्ञानार्थाः / 102 नाम्नां व्युत्पत्तिरव्यवस्थिता / 103 उणादयोऽव्युत्पन्नानि नामानि / 104 शुद्धधातूनामकृत्रिम रूपम् / 105 क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते / 106 उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् / 107 अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति। 108 येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः। 109 यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशादेव प्रादयो लक्ष्यन्ते न तु संभवत्यु पसर्गत्वे / 110 शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः। 111 त्यादिष्वन्योन्यं नासरूपोत्सर्गविधिः / 112 स्त्रीखलना अलो वाधकाः स्त्रियाः खलनौ / 113 यावत् संभवस्तावद्विधिः / 114 संभवे व्यभिचारे च विशेषणमर्थवत् / 115 सर्वं वाक्यं सावधारणम् / 116 परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति / 117 द्वौ नौ प्रकृतमर्थ बोधयतः / 118 चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति / 119 चानुकृष्टं नानुवर्तते / 120 चानुकृष्टेन न यथासंख्यम् / 121 व्याख्यातो विशेषार्थप्रतिपत्तिः। 122 यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते / 123 यदुपाधेविंभाषा तदुपाधेः प्रतिषेधः। 124 यस्य येनाभिसंबन्धो दूरस्थस्यापि तेन सः / 125 येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् / 126 नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् / 127 सामान्यातिदेशे विशेषस्य नातिदेशः / 128 सर्वत्रापि विशेषेण सामान्य बाध्यते न तु सामान्येन विशेषः / 129 ङित्वेन कित्वं बाध्यते / 130 परादन्तरङ्ग बलीयः / 131 प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते / 132 विधिनियमयोर्विधिरेव ज्यायान् / 133 अनन्तरस्यैव विधिनिषेधो वा / 134 पर्जन्यवल्लक्षणप्रवृत्तिः / 135 न केवला प्रकृतिःप्रयोक्तव्या / 136 क्विबर्थ प्रकृतिरेवाह / 137 द्वन्द्वात्परः प्रत्येकमभिसंबध्यते / 138 विचित्राः शब्दशक्तयः / 139 किं हि वचनान्न भवति / 140 न्यायाः स्थविरयष्टिप्रायाः // LADM