________________ परिभाषापाठः ] हैमपञ्चपाठी. 1005 काणि / 12 अपेक्षातोऽधिकारः। 13 अर्थवशाद विभक्तिपरिणामः। 14 अर्थवग्रहणे नानर्थकस्य / 15 लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् / 16 नामग्रहणे लिङ्गविशिष्टस्यापि / 17 प्रकृतिग्रहणे यङ्लुबन्तस्यापि / 18 तिवा शवाऽनुबन्धन निर्दिष्टं यद् गणेन च / एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि / 19 सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य / 20 असिद्धं बहिरङ्गमन्तरङ्गे / 21 न स्वरानन्तर्ये / 22 गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः। 23 कृत्रिमाकृत्रिमयोः कृत्रिमे / 24 क्वचिदुभयगतिः / 25 सिद्धे सत्यारंभो नियमार्थः / 26 धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् / 27 नत्रुक्तं तत्सदृशे / 28 उक्तार्थानामप्रयोगः / 29 निमित्ताभावे नैमित्तिकस्याप्यभावः / 30 सनियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः / 31 नान्वाचीयमाननिवृत्तौ प्रधानस्य / 32 निरनुबन्धग्रहणे न सानुबन्धकस्य / 33 एकानुबन्धग्रहणे न यनुबन्धकस्य / 34 नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि / 35 समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि / 36 पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् / 37 मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् / 38 यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते / 39 यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते / 40 येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः। 41 वलवन्नित्यमनित्यात् / 42 अन्तरङ्गं बहिरङ्गात् / 43 निरवकाशं सावकाशात् / 44 वार्णात्प्राकृतम् / 45 वृद् य्वृदाश्रयं च / 46 उपपदविभक्तेः कारकविभक्तिः। 47 लुबन्तरङ्गेभ्यः / 48 सर्वेभ्यो लोपः / 49 लोपात्स्वरादेशः / 50 आदेशादागमः / 51 आगमात् सर्वादेशः / 52 परान्नित्यम् / 53 नित्यादन्तरङ्गम् / 54 अन्तरङ्गाच्चानवकाशम्। 55 उत्सर्गादपवादः। 56 अपवादान् क्वचिदुत्सोऽपि / 57 नानिष्टार्था शास्त्रप्रवृत्तिः। 58 प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् / 59 प्रत्ययाप्रत्यययोः प्रत्ययस्यैव / 60 अदाद्यनदाद्योरनदादेरेव / 61 प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव / 62 निरनुबन्धग्रहणे सामान्येन। 63 साहचर्यात् सदृशस्यैव / 64 वर्णग्रहणे जातिग्रहणम् / 65 वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते / 66 तन्मध्यपतितस्तद्गहणेन गृह्यते। 67 आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते। 68 स्वाङ्गमव्यवधायि / 69 उपसा न व्यवधायी / 70 येन नाव्यवधा तेन व्यवहितेऽपि स्यात् / 71 ऋकारापदिष्टं कार्य लकारस्यापि। 72 सकारापदिष्टं तदादे. शस्य शकारस्यापि / 73 ह्रस्वदीर्घापदिष्टं कार्य न प्लुतस्य / 74 संशोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य। 75 ग्रहणवता नाम्ना न तदन्तविधिः। 76 अनिनस्मन् ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति / 77 गामादान हणेष्वविशेषः / 78 श्रुतानुमितयोः श्रौतो विधिर्बलोयान् / 79 अन्तरङ्गानपि विधीन् यबादेशो बाधते / 80 सकृद्गते स्पर्द्ध यद् बाधितं तद् बाधितमेव / 81 द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः / 82 कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्वाध्योऽट् च / 83 पूर्व पूर्वोत्तरपदयोः कार्य कार्य