________________ धातुपाठः] हैमपञ्चपाठी. 1 तनूयी विस्तारे / 2 षणूयी दाने / 3 क्षणू क्षिणूयी हिंसायाम् / 4 ऋणूयी गतौ / 5 तृणूयी अदने / 6 घृणूयी दीप्तौ / इति उभयतो भाषाः।। 7 वयि याचने / 8 मनूयि बोधने / इति आत्मनेभाषाः / इति तनादयो यितो धातवः। 1 दुक्रींग्श द्रव्यविनिमये / 2 किंग् बन्धने / 3 प्रींग्श् तृप्तिकान्त्योः / 4 श्रींग्श् पाके ! 5 मींग्श् हिंसायाम् / 6 युग्श् बन्धने / 7 स्कुंग्श् आप्रवणे / 8 क्नूग्श् शब्दे / 9 दूग्श् हिंसायाम् / 10 ग्रहीश् उपादाने। 11 पूग्श् पवने / 12 लूग्श् छेदने / 13 धूम्श् कम्पने / 14 स्तृग्श् आच्छादने / 15 कृपश् हिंसायाम् / 16 वृग्ण वरणे / इति उभयतो भाषाः। 1 ज्यांश हानौ / 2 रीश् गतिरेषणयोः / 3 लींश् श्लेषणे / 4 व्लीश् वरणे / 5 प्लींश् गतौ / 6 कृ मृ शृश् हिंसायाम् / 7 पृश् पालनपूरणयोः / 8 वृश् भरणे / 9 भृश् भर्जने च / 10 दृश् विदारणे / 11 अश् वयोहानौ। 12 नृश् नये / 13 गृश् शब्दे / 14 ऋश् गतौ / वृत्प्वादिः / वृत्ल्वादिः / 15 ज्ञांश् अवबोधने / 16 क्षिष्श् हिंसायाम् / 17 ब्रीश् धरणे / 18 भ्रोश भरणे / 19 हेठश् भूतप्रादुर्भावे / 20 मृडश् सुखने / 21 श्रन्थश् विमोचनप्रतिहर्षणयोः। 22 मन्थश् पिलोडने / 23 ग्रन्थ संदर्भ / 24 कुन्थश संक्लेशे / 25 मृदश् क्षोदे / 26 गुधश् रोषे / 27 बन्धश् बन्धने / 28 क्षुभश् संचलने / 29 णभ तभश हिंसायाम / 30 खवश हेठा वत / 31 क्रिोश विबाधने / 32 अशश भोशने / 33 इषश आभीक्ष्ण्ये। 34 विषश विप्रयोगे। 35 पुष प्लुषश् स्नेहसेचनपूरणेषु / 36 मुषश् स्तेये / 37 पुषश् पुष्टौ / 38 कुषा निष्कर्षे / 39 ध्रसुश उञ्छे / इति परस्मैभाषाः / 1 वृश सम्भक्तौ / इति आत्मनेभाषाः / इति क्रयादयः शितो धातवः॥ 1 चुरण स्तेये / 2 पृण पूरणे / 3 घृण स्रवणे / 4 शुल्क वल्कण भाषणे। 5 नक्क धक्कण नाशने / 6 चक्क चुकण् व्यथने / 7 टकण बन्धने / 8 अर्कण् स्तवने / 9 पिच्चण कुट्टने / 10 पचुण विस्तारे / 11 म्लेच्छण म्लेच्छने / 12 ऊर्जण् बलप्राणनयोः / 13 युज पिजुण हिंसाबलदाननिकेतनेषु। 14 क्षुजुण कृच्छ्रजीवने। 15 पूजण् पूजायाम् / 16 गज मार्जण् शब्दे / 17 तिजण् निशाने। 18 वज व्रजण मार्गणसंस्कारगत्योः / 19 रुजण् हिंसायाम् / 20 नटण अवस्यन्दने / 21 तुट चुट चुटु छुटुण छेदने / 22 कुट्टण कुत्सने च / 23 पुट्ट चुट्ट षुट्टण अल्पीभावे / 24 पुट मुटण संचूर्णने / 25 अट्ट स्मिटण अनादरे / 26 लुण्टण स्तेये च / 27 स्निटण स्नेहने / 28 घट्टण चलने / 29 खट्टण संवरणे / 30 षट्ट स्फिट्टर हिंसायाम् / 31 स्फुटण परिहासे / 32 कोटण् वर्णने। 33 वटुण विभाजने / 34 रुटण् रोष। 35 शठ श्वठुण संस्कारगत्योः / 36 शुठण आलस्ये / 37 शुठुण शोषणे / 38 गुठण् वेष्टने / 39 लडण उपसेवायाम् / 40 स्फुडण् परिहासे / 41 ओलडुण् उत्क्षेपे / 42 पीडण् गहने / 43 126