________________ हैमपञ्चपाठी. [ हैमगतौ / 55 छुपत् स्पर्श / 56 रिफत् कथनयुद्धहिंसादानेषु / 57 तृफ टुंफत् तृप्तौ / 58 ऋफ रिंफत् हिंसायाम् / 59 दृफ फत् उत्क्लेशे / 60 गुफ गुंफत् ग्रंथने / 61 उभ उंभत् पूरणे / 62 शुभ शुंभत् शोभार्थे / 63 हभैत् ग्रंथे / 64 लुभत् विमोहने 65 कुरत् शब्दे / 66 क्षुरत् विलेखने / 67 खुरत् छेदने च / 68 घुरत् भीमार्थशब्दयोः / 69 पुरत् अग्रगमने / 70 मुरत् संवेष्टने / 71 सुरत् ऐश्वर्यदीप्त्योः / 72 स्फर स्फलत् स्फुरणे / 73 किलत् श्वैत्यक्रीडनयोः / 74 इलत् गतिस्वप्नक्षेपणेषु / 75 हिलत् हावकरणे / 76 शिल सिलत् उञ्छे / 77 तिलत् स्नेहने / 78 चलत् विलसने / 79 चिलत् वसने / 80 विलत् वरणे / 81 बिलत् भेदने। 82 णिलत् गहने / 83 मिलत् श्लेषणे। 84 स्पृशंत् संस्पर्श / 85 रुशं रिशिंत् हिंसायाम् / 86 विशंत् प्रवेशने / 87 मृशंत् आमर्शने / 88 लिशं रुषैत् गतौ / 89 इषत् इच्छायाम् / 90 मिषत् स्पर्द्धायाम् / 91 वृहौत् उद्यमे / 92 तुंहौ तृहौ स्तृहौ स्तूंहौत् हिंसायाम् / 93 कुटत् कौटिल्ये / 94 गुंत् पुरीषोत्सर्गे। 95 धंत् गतिस्थैर्ययोः / 96 णूत् स्तवने / 97 धूत विधूनने / 98 कुचत् संकोचने / 99 व्यचत् व्याजीकरणे / 100 गुजत् शब्दे / 101 घुटत् प्रतीघाते / 102 चुट छुट त्रुटत् छेदने / 103 तुटत् कलहकर्मणि / 104 मुटत् आक्षेपप्रमर्दनयोः। 105 स्फुटत् विकसने / 106 पुट लुठत् संश्लेषणे / 107 कृडत् घसने / 108 कुडत बाल्ये च / 109 गुडत् रक्षायाम् / 110 जुडत् बंधने / 111 तुडत् तोडने / 112 लुड घुड स्थुडत् संघरणे / 113 बुडत् उत्सर्गे च / 114 ब्रुड भ्रुडत् संघाते / 115 टुड हुड त्रुडत् निमजने / 116 चुणत् छेदने / 117 डिपत् क्षेपे / 118 छुरत् छेदने। 119 स्फुरत् स्फुरणे। 120 स्फुलत् संचये च / इति परस्मैभाषाः। 121 कुंङ् क्रुङ्त् शब्दे / 122 गुरैति उद्यमे / वृत्कुटादिः / 123 पृङ्त व्यायामे / 124 हंङ्त् आदरे / 125 धृत् स्थाने / 126 ओविजैति भयचलनयोः / 127 ओलजैङ् ओलस्जैति वीडे / 128 ष्वजित् सङ्गे / 129 जुति प्रीतिसेवनयोः। इति आत्मनेभाषाः। इति तुदादयस्तितो धातवः। 1 रुधूपी आवरणे / 2 रिपी विरेचने / 3 विचूपी पृथग्भावे / 4 युजंपी योगे / 5 क्षुद्रूपी संपेषे / 6 भिद्रूपी विदारणे / 7 छिदंपी द्वैधीकरणे / 8 ऊछुदृपी दीप्तिदेवनयोः। 9 ऊतृदृपी हिंसानादरयोः। इति उभयतो भाषाः। 10 पृचैए संपर्के / 11 वृचैप् वरणे / 12 तंचूं तंजौए संकोचने / 13 भंजौए आमर्दने / 14 भुजंप पालनाभ्यवहारयोः। 15 अंजौए व्यक्तिम्रक्षणकान्तिगतिषु / 16 ओविजैप् भयचलनयोः / 17 कृतैए संवेष्टने / 18 उंदैप क्लेदने / 19 शिष्लंप् विशेषणे / 20 पिष्लंप् संचूर्णने / 21 हिसु तृहप् हिंसायाम् / इति परस्मैभाषाः / ___22 खिदिए दैन्ये / 23 विदिए विचारणे / 24 जिइंधैपि दीप्तौ / 25 इति आत्मनेभाषाः। इति रुधादयः पितो धातवः /