________________ धातुपाठः] हैमपञ्चपाठी. रुधिंच कामे। 21 बुधिं मनिंच ज्ञाने। 22 अनिच् प्राणने / 23 जनैचि प्रादुर्भावे / 24 दीपैचि दीप्तौ / 25 तपिंच ऐश्वर्य वा / 26 पुरैचि आप्यायने / 21 घूरै ज्वरैचि जरायाम् / 28 धूरैङ् गूरैचि गतौ / 29 श्रूरैचि स्तम्भे / 30 तूरैचि त्वरायाम् / 31 घूरादयो हिंसायाम् च / 32 चूरैचि दाहे / 33 क्लिशिंच् उपतापे / 34 लिशिंच् अल्पत्वे / 35 काशिच दीप्तौ / 36 वासिन् शब्दे / इति आत्मनेभाषाः। 1 शकींच् मर्षणे / 2 शुगैच् पूतिभावे / 3 रजींच रागे / 4 शपींच् आक्रोशे / 5 मृषींच् तितिक्षायाम् / 6 णहीच बन्धने / इति उभयतो भाषाः। इति दिवादयश्चितो धातवः / 1 पुंग्ट् अभिषवे / 2 किंग्ट् बन्धने / 3 शिंग्ट् निशातने / 4 डुमिंग्ट् प्रक्षेपणे। 5 चिंग्ट् चयने / 6 धूग्ट् कम्पने / 7 स्तुंग्ट आच्छादने / 8 इंग्ट हिंसायाम् / 9 वृग्द वरणे। इति उभयतोभाषाः / / 1 हिंद गतिवृद्धयोः। 2 श्रृंट् श्रवणे / 3 टुदुंट उपतापे / 4 पृट् प्रीतौ / 5 स्मृट् पालने च / 6 शक्लंट शक्तौ / तिक तिग षघट हिंसायाम् / 8 राधं साधंद संसिद्धौ / 9 रुधूट वृद्धौ / 10 आप्लंट् व्याप्तौ / 11 तृपट् प्रीणने / 12 दम्भूद् दम्भे / 13 कृवु हिंसाकरणयोः / 14 धिवुट् गतौ / 15 जिधृषाट् प्रागल्भ्ये / इति परस्मैभाषाः / 1 टिघिद् आस्कन्दने / 2 अशौटि व्याप्तौ। इति आत्मनेभाषाः / इति स्वादयष्टितो धातवः। 1 तुदीत् व्यथने / 2 भ्रस्जीत् पाके / 3 क्षिपीत् प्रेरणे / 4 दिशीत् अतिसर्जने / 5 कृषीत् विलेखने / 6 मुलंती मोक्षणे / 7 षिचीत् क्षरणे / 8 विलंती लाभे / 9 लुप्लंती छेदने / 10 लिपीत् उपदेहे। इति उभयतो भाषाः॥ 11 कृतैत् छेदने / 12 खिदत् परिघाते। 13 पिशत् अवयवे / वृत्मचादिः। 14 रिपीत् गतौ / 15 धिंत् धारणे / 16 क्षित् निवासगत्योः / 17 घूत् प्रेरणे / 18 मंत् प्राणत्यागे / 19 कृत् विक्षेपे / 20 गृत् निगरणे / 21 लिखत् अक्षरविन्यासे / 22 जर्व झर्वत् परिभाषणे / 23 त्वचत् संवरणे / 24 रुचत् स्तुतौ / 25 ओवश्चौत् छेदने। 26 ऋछत् इन्द्रियप्रलयमूर्तिभावयोः। 27 विछत् गतौ / 28 उछैत् विवासे / 29 मिछत् उत्क्लेशे / 30 उछुत् उञ्छे / 31 प्रच्छंत् झीप्सायाम् / 32 उब्जत् आर्जवे / 33 सृजंत् विसर्गे। 34 रुजोत् भङ्गे / 35 भुजोत् कौटिल्ये / 36 टुमस्जोंत् शुद्धौ / 37 जर्ज झर्झत् परिभाषणे / 38 उज्झत् उत्सर्गे / 39 जुडत् गतौ / 40 पृड मृडत् सुखने / 41 कडत् मदे / 42 पृणत् प्रीणने / 43 तुणत् कौटिल्ये / 44 मृणत् हिंसायाम् / 45 द्रुणत् गतिकौटिल्ययोश्च / 46 पुणत् शुभे। 47 मुणत् प्रतिज्ञाने / 48 कुणत् शब्दोपकरणयोः / 49 घुण घूर्णत् भ्रमणे / 50 तैत् हिंसाग्रन्थयोः / 51 णुदत् प्रेरणे। 52 षदलंत् अवसादने / 53 विधत् विधाने / 54 जुन शुनत्