________________ 998 [ हैम हैमपञ्चपाठी. 1 ओहां गतौ / 2 मांङ्क मानशब्दयोः / इति आत्मनेभाषाः। 1 डुदांग्क् दाने। 2 डुधांग्क् धारणे च / 3 टुडु,ग्क् पोषणे च। 4 णिजॅकी शौचे च / 5 विजॅकी पृथग्भावे / 6 विष्लंको व्याप्तौ। इति उभयतो भाषाः / वृत् ह्रादयः। इति अदादयः कितो धातवः। 1 दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु / 2 जृष् झुष्च् जरसि / 3 शोंच तक्षणे / 4 दो छोच् छेदने / 5 षोंच अन्तकर्मणि। 6 वीडच् लजायाम् / 7 नृतैच् नर्तने / 8 कुथच् पूतिभावे / 9 पुथच् हिंसायाम् / 10 गुधच् परिवेष्टने / 11 राधंच् वृद्धौ / 12 व्यधंच् ताडने / 13 क्षिपंच प्रेरणे / 14 पुष्पच् विकसने / 15 तिम तीम ष्टिम टीमच् आर्द्रभावे / 16 षिवूच् उतौ। 17 श्रिवूच गतिशोषणयोः / 18 ष्ठिवू क्षिवूच निरसने / 19 इषच् गतौ / 20 ष्णमूच् निरसने / 21 कसूच् व्हृतिदीप्त्योः / 22 प्रसैच् भये / 23 प्युसच् दाहे। 24 षह षुहच् शक्तौ / 25 पुषंच् पुष्टौ / 26 उचच् समवाये / 27 लुटच् विलोटने / 28 विदांच गात्रप्रक्षरणे / 29 क्लिदौच आर्द्रभावे / 30 जिमिदाच स्नेहने / 31 जिश्विदाच् मोचने च / 32 क्षुधंच बुभुक्षायाम् / 33 श्रुधंच शौचे / 34 क्रुधंच कोपे। 35 षिवूच संराद्धौ / 36 रुधूच वृद्धौ / 37 गृधूच अभिकांक्षायाम् / 38 रधौच हिंसासंराद्धयोः। 39 तृपौच प्रीतौ। 40 दृपौच हर्षमोहनयोः। 41 कुपच् क्रोधे / 42 गुप्च् व्याकुलत्वे / 43 युप रुप लुपच विमोहने / 44 डिपच् क्षेपे / 45 ष्ट्रपच् समुच्छाये। 46 लुभच् गाद्धर्थे / 47 शुभच् सञ्चलने / 48 णभ तुभच हिंसायाम् / 49 नशौच अदर्शने / 50 कुशच् श्लेषणे / 51 भृशू भ्रंशच् अधःपतने / 52 वृशच् वरणे / 53 कृशन् तनुत्वे / 54 शुषंच शोषणे। 55 दुषंच् वैकृत्ये / 56 श्लिषंच आलिङ्गने 57 प्लुषूच दाहे 58 ञितृषच् पिपासायाम् / 59 तुषं हृषच तुष्टौ / 60 रुषंच रोषे / 61 प्युठ प्युस् पुसच् विभागे। 62 विसच् प्रेरणे / 63 कुसच् श्लेषे। 64 असच क्षेपणे। 65 यसूच प्रयत्ने / 66 जस्च् मोक्षणे / 67 तसू दसूच उपक्षये / 6. वसूच् स्तम्भे / 69 वुस उत्सर्गे। 70 मुसच् खण्डने / 71 मसैच् परिणामे / 72 शमू दमूच उपशमे / 73 तमूच् कांक्षायाम् / 74 श्रमूच् खेदतपसोः। 75 भ्रमूच् अनवस्थाने / 76 समूच् सहने। 77 मदैच हर्षे / 78 क्लमूच् ग्लानौ / 79 मुहौच वैचित्ये / 80 द्रुहौच जिघांसायाम् / 81 ष्णुहोच् उदगिरणे। 82 ष्णिहौच प्रीतौ। वृत् पुषादिः / इति परस्मैभाषाः / 1 षूडौच् प्राणिप्रसवे / 2 दूंच् परितापे / 3 दींच् क्षये। 4 धींच् अनादरे / 5 मीच हिंसायाम् / 6 रीच् श्रवणे / 7 लींच् श्लेषणे / 8 डीच गतौ / 9 वीच् वरणे / वृत् स्वादिः। 10 पीच पाने / 11 ईङ्च गतौ / 12 प्रीं प्रीतौ / 13 युजिन् समाधौ / 14 सृर्जिच विसर्गे / 15 वृतूचि वरणे / 16 पदिंच गतौ / 17 विदिंच सत्तायाम् / 18 खिदिन दैन्ये / 19 युधिंन् सम्प्रहारे / 20 अनो