________________ हैमपञ्चपाठी. 5 धृग् धारणे / 6 डुकुंग करणे / 7 हिकी अव्यक्ते शब्दे / 8 अञ्चूग् गतौ च / 9 डुयाचुंग याञ्चायाम् / 10 डुपर्चीए पाके। 11 राज़ंग टुभ्राजी दीप्तौ / 12 भजी सेवायाम् / 13 रजीं रागे / 14 रेटेर परिभाषणयाचनयोः / 15 वेणग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु / 16 चतेग याचने / 17 प्रोग् पर्याप्तौ / 18 मिथूग् मेधाहिंसयोः / 19 मेथग् सङ्गमे च / 20 चदेग याचने / 21 ओबुन्दर निशामने / 22 णिदृग् णेदृग् कुत्सासन्निकर्षयोः। 23 मिदृग् मेहग् मेधाहिंसयोः / 24 मेघृग् सङ्गमे च / 25 शृधग् मृधूग उन्दे / 26 बुधृग् बोधने / 27 खनग अवदारणे / 28 दानी अवखण्डने / 29 शानी तेजने / 30 शपी आक्रोशे / 31 चायग् पूजानिशामनयोः / 32 व्ययी गतौ / 33 अलो भूषणपर्याप्तिवारणेषु / 34 धावूग् गतिशुद्धयोः / 35 चीवृग् ऋषीवत् / 36 दाशृग् दाने / 37 ऋषो आदानसंवरणयोः / 38 भेषग् भये / 39 श्रेषग् चलने च / 40 पषी बाधनस्पर्शनयोः / 41 लषी कान्तौ / 42 चषी भक्षणे / 43 छषी हिंसायाम् / 44 त्विषीं दीप्तौ / 45 अषी असी गत्यादानयोश्च / 46 दासृग् दाने / 47 माहृग् माने / 48 गुहौग् संवरणे / 49 भ्लक्षी भक्षणे / इति उभयतो भाषाः / / . 1 धुति दीप्तौ / 2 रुचि अभिप्रीत्यां च / 3 घुटि परिवर्तने / 4 रुटि लुटि लुठि प्रतीघाते / 5 श्विताङ् वर्णे / 6 जिमिदाङ् स्नेहने / 7 जिश्विदा अिष्विदाङ् मोचने च / 8 शुभि दीप्तौ / 9 क्षुभि सञ्चलने / 10 णभि तुभि हिंसायाम् / 11 संभूङ् विश्वासे। 12 भ्रंशूङ् स्रंसूङ् अवलंसने। 13 धंसूङ् गतौ च / 14 वृतूङ् वर्तने / 15 स्यंदौङ् स्रवणे / 16 वृधूङ् वृद्धौ। 17 शृधू शब्दकुत्सायाम् / 18 कृपौङ् सामर्थ्ये / वृत् द्युतादयः। . 1 ज्वल दीप्तौ / 2 कुच सम्पर्चनकौटिल्यप्रतिष्टंभविलेखनेषु / 3 पत्ल पथि गतौ / 4 क्वथे निष्पाके / 5 मथे विलोडने / 6 षद्लं विशरणगत्यवसादनेषु / 7 शदूलं शातने / 8 बुध अवगमने / 9 टुवमू उगिरणे / 10 भ्रमू चलने / 11 क्षर सश्चलने / 12 चल कम्पने / 13 जल घात्ये / 14 टल ट्वल वैक्लव्ये / 15 ष्ठल स्थाने / 16 हल विलेखने / 17 णल गन्धे / 18 बल प्राणनधान्यावरोधयोः / 19 पुल महत्वे / 20 कुल बन्धुसंस्त्यानयोः / 21 पल फल शल गतौ / 22 हुल हिंसासंवरणयोश्च / 23 क्रुशं आह्वानरोदनयोः / 24 कस गतौ। 25 रुहं जन्मनि / 26 रमिं क्रोडायाम् / 27 पहिं मर्षणे / वृत् ज्वलादिः। 1 यजी देवपूजासङ्गतिकरणदानेषु / 2 व्यग् तन्तुसन्ताने / 3 वेंग् संवरणे / 4 लॅग् स्पर्धाशब्दयोः / 5 टुवपी बीजसन्ताने / 6 वहीं प्रापणे / 7 ट्रोश्वि गतिवृद्धयोः / 8 वद व्यक्तायाम् वाचि। 9 वसं निवासे। वृत् यजादिः। 1 घटिए चेष्टायाम् / 2 क्षजुङ् गतिदानयोः / 3 व्यथिष् भयचलनयोः / 4 प्रथिष् प्रख्याने / 5 म्रदिष् मर्दने / 6 स्खदिष् खदने। 7 कदुङ् कदुङ् क्लदुङ्