________________ धातुपाठः] हैमपञ्चपाठी. आस्वादने / 97 उर्दि मानक्रीडयोश्च 98 कुर्दि गुदि गुदि क्रीडायाम् / 99 षूदि क्षरणे / 100 ह्रादि शब्दे / 101 हादैङ् सुखे च / 102 पदि कुत्सिते शब्दे / प्रतिष्ठालिप्साग्रन्थेषु / 107 वाधृङ् रोटने। 108 दधि धारणे / 109 बधि बन्धने / 110 नाधृङ् नाघवत् / 111 पनि स्तुतौ। 112 मानि पूजायाम् / 113 तिपृङ् टिपृङ् ष्टेपृङ् क्षरणे / 114 तेपृङ् कम्पने च / 115 टुवेपृङ् केपृङ् गेपृङ् कपुङ् चलने / 116 ग्लेपृङ् दैन्ये च / 117 मेपृङ् रेपृङ् लेपृङ् गतौ / 11. पौषि लजायाम् / 119 गुपि गोपनकुत्सनयोः। 120 अबुङ् रबुङ् शब्दे / 121 लबुङ् अवयंसने च। 122 कबृङ् वर्णे / 123 क्लीबृङ् अधाष्टर्थे / 124 क्षीबृङ् मदे / 125 शोभृङ् चीभृङ् शल्भि कत्थने / 126 वल्भि भोजने / 127 गल्भि धाष्टये / 128 रेशृङ् अभुङ् रभुङ् लभुङ् शब्दे / 129 ष्टभुङ् स्कभुङ् ष्टुभुङ् स्तम्भे / 130 अभुङ् जभैङ् जुभुङ गात्रविनामे / 131 रभि राभस्ये। 132 डुलभिष् प्राप्तौ। 133 भामि क्रोधे / 134 क्षमौषि सहने / 135 कमूङ् कान्तौ। 136 अयि वयि पयि मयि नयि चयि रयि गतौ / 137 तयि णयि रक्षणे च / 138 दयि दानगतिहिंसादहनेषु च / 139 ऊयैङ् तन्तुसन्ताने। 140 पूयैङ् दुर्गन्धविशरणयोः। 141 क्नूयैङ् शब्दोन्दनयोः। 142 क्ष्मायैङ् विधूनने / 143 स्कायैङ् ओप्यायैङ् वृद्धौ / 144 ताङ् सन्तानपालनयोः / 145 वलि वल्लि संवरणे। 146 शलि चलने च। 147 मलि मल्लि धारणे। 148 भलि भल्लि परिभाषणहिंसादानेषु / 149 कलि शब्दसंख्यानयोः / 150 कल्लि अशब्दे / 151 तेवृङ् देवृङ् देवने / 152 षेवृङ् सेवृङ् केवृङ् खेवृङ् गेवृङ् ग्लेवृङ् पेवृङ् प्लेवृङ् मेवृङ् म्लेवृङ् सेवने / 153 रेवृङ् पवि गतौ / 154 काङ् दीप्तौ / 155 क्लेशि विबाधने। 156 भाषि च व्यक्तायाम्वाचि। 157 ईषि गतिहिंसादर्शनेषु / 18 गेङ् अन्विच्छायाम् / 159 येवृङ् प्रयत्ने / 160 जेपृङ् णेशृङ् एङ् हेपृङ् गतौ। 161 रेघृङ् हेर्पङ् अव्यक्ते शब्दे / 162 पर्षि स्नेहने। 163 घुषुङ् कान्तीकरणे / 164 स्रंसूप्रमादे / 165 कासृङ् शब्दकुत्लायाम् / 166 भासि टुभ्रासि टुभ्लासृङ् दीप्तौ / 167 रासृङ्णामृङ् शब्दे / 168 णसि कौटिल्ये / 169 भ्यसि भये / 170 आङ् शसुङ् इच्छायाम् / 171 असूङ् ग्लसूङ् अदने / कुत्सने / 176 वर्हि गल्हि प्राधान्ये / 177 बर्हि बल्हि परिभाषणहिंसाच्छादनेषु / 178 वेहृङ् जेहृङ् वाहृङ् प्रयत्ने / 179 दाहृङ् निक्षेपे / 180 ऊहि तर्के। 181 गाहौङ् विलोडने। 182 ग्लाहौङ् ग्रहणे / 183 बहुङ् महुङ् वृद्धौ / 184 दक्षि शैघ्ये च / 185 धुक्षि धिक्षि सन्दीपनक्लेशनजीवनेषु / 186 वृक्षि वरणे / 187 शिक्षि विद्योपादाने / 188 भिक्षि याञ्चायाम् / 189 दीक्षि मौण्डयेज्योपनयननियमव्रतादेशेषु / 190 ईक्षि दर्शने / इति आत्मनेभाषाः / 1 श्रिग् सेवायाम् / 2 णींग प्रापणे। 3 हुंग् हरणे / 4 इंग् भरणे /