________________ हैमपञ्चपाठी. सेचने / 297 रक्ष पालने / 298 मक्ष मुक्ष सङ्घाते / 299 अक्षौ व्याप्तौ च / 300 तक्षौ त्वक्षौ तनूकरणे / 301 णिक्ष चुम्बने। 302 तृक्ष स्तृक्ष णक्ष गतौ / 303 वक्ष रोपे / 304 त्वक्ष त्वचने / 305 सूW अनादरे / 306 काभु वाक्षु माक्षु कांक्षायाम् / 3:7 द्राक्षु ध्राक्षु ध्वाक्षु घोरवासिते च। इति परस्मैभाषाः। 1 गाङ् गतौ / 2 मिङ् ईषद्धसने / 3 डीङ् विहायसा गतौ / 4 उंङ् कुंङ् गुंङ घुङ डुङ् शब्दे / 5 च्युङ् ज्युंङ् जुंङ श्रृंङ् प्लुङ् गतौ / 6 रुंङ् रेषणे च / 7 पूङ् पवने / 8 मूङ् बन्धने / 9 धृङ् अवध्वंसने / 10 में प्रतिदाने / 11 दें त्रैङ् पालने / 12 श्ये गतौ / 13 प्य वृद्धौ / 14 वकु कौटिल्ये / 15 मकुङ् मण्डने / 16 अकुङ् लक्षणे / 17 शीकृङ् सेचने / 18 लोकङ् दर्शने / 19 श्लोकङ् सङ्घाते / 20 द्रेकृङ् धेकृङ् शब्दोत्साहे / 21 रेकङ् शकुङ् शङ्कायाम् / 22 ककि लौल्ये / 23 कुकि वृकि आदाने / 24 चकि तृप्तिप्रतीघातयोः / 25 ककुङ् श्वकुङ्कु ङ् अकुङ् श्लकुङ् ढौकृङ् त्रौकङ् प्वष्कि वस्कि मस्कि तिकि टिकि टीकर सेकृङ् स्रकृङ् रघु लघुङ् गतौ / 26 अघुङ् वघुङ् गत्याक्षेपे / 27 मघुङ कैतवे च। 28 राघृङ् लाघृङ् सामर्थ्ये / 29 द्राघृङ् आयासे च / 30 श्लाघृङ् कत्थने / 31 लोङ् दर्शने / 32 षचि सेचने / 33 शचि व्यक्तायाम् वाचि / 34 कचि बन्धने / 35 कचुङ् दीप्तौ च 36 श्वचि श्वचुङ् गतौ / 37 वर्चि दीप्तौ / 38 मचि मुचुङ् कल्कने / 39 मचुङ् धारणोच्छ्रायपूजनेषु च / 40 पचुङ् व्यक्तीकरणे / 41 ष्टुचि प्रसादे / 42 एजुङ् भ्रेजुङ् भ्राजि दीप्तौ / 43 इजुङ् गतौ। 44 ईजि कुत्सने च। 45 ऋजि गतिस्थानार्जनोपार्जनेषु। 46 ऋजुङ् भृजैङ् भर्जने। 47 तिजि क्षमानिशानयोः / 48 घट्टि चलने / 49 स्फुटि विकसने / 50 चेष्टि चेष्टायाम् / 51 गोष्टि लोष्टि सङ्घाते। 52 वेष्टि वेष्टने / 53 अट्टि हिंसातिक्रमयोः। 54 एठि हेठि विबाधायाम् / 55 मठुङ् कठुङ् शोके / 56 मुठुङ् पलायने / 57 वठुङ एकचर्यायाम् / 58 अठुङ् पठुङ् गतौ / 59 हुडुङ् पिडुङ् सङ्घाते / 60 शडुङ् रुजायाम् च / 61 तडुङ् ताडने / 62 कडुङ् मदे / 63 खडुङ् मन्थे / 64 खुडुङ् गतिवैकल्ये / 65 कुडुङ् दाहे / 66 वडुङ् मडुङ् वेष्टने / 67 भडुङ् परिभाषणे / 68 मुडुङ् मार्जने / 69 तुडुङ् तोडने / 70 भुडुङ् धरणे / 71 चडुङ् कोपे / 72 द्राङ् ध्राडङ् विशरणे / 73 शाडङ् श्लाघायाम् / 74 वाडङ् आप्लाव्ये / 75 हेडुङ् होङ् अनादरे / 76 हिडुङ् गतौ च / 77 घिणुङ् घुणुङ् घृणुङ् ग्रहणे / 78 घुणि धूर्णि भ्रमणे / 79 पणि व्यवहारस्तुत्योः। 80 यतैङ् प्रयत्ने / 81 युसृङ् जुतृङ् भासने। 82 विथ वेशृङ् याचने। 83 नाथङ् उपतापैश्वर्याशीःषु च। 84 श्रथुङ् शैथिल्ये / 85 ग्रथुङ् कौटिल्ये 86 कत्थि श्लाघायाम् / 87 खिदुङ् श्वेत्ये। 88 वदुङ् स्तुत्यभिवादनयोः। 89 भदुङ् सुखकल्याणयोः। 90 मदुङ् स्तुतिमोदमदस्वप्नगतिषु / 91 स्पदुङ् किश्चिञ्चलने / 92 क्लिदुङ् परिदेवने / 93 मुदि हर्षे / 94 ददि दाने / 95 हदिं पुरीषोत्सग / 96 ष्वदि स्वदि स्वादि