________________ जैन धर्म में पर्याय की अवधारणा 26. आचार्य समन्तभद्र कृत आप्तपरीक्षा, का०६ 27. "व्यतिरेकिणाः पर्यायः" तत्त्वार्थसूत्र-सर्वार्थसिद्धिवृत्ति, अ०५, सू०३८, पंचास्तिकाय तात्पर्यवृत्ति, गा०५ 28. "तत्रान्वयो द्रव्यं, अन्वयविशेषणं गुणः अन्वयव्यतिरेकाः पर्यायाः" प्रवचनसार, अ०१, गा०८० तात्पर्यवृत्ति 29. पदार्थास्तेषामवयवा अपि प्रदेशाख्याः परस्परव्यतिरेकित्वात्पर्याया उच्यन्ते" पंचास्तिकाय, गा०५, तात्पर्यवृत्ति 30. "पर्यायास्तु पुनरायत विशेषात्मका..." प्रवचनसार, अ०२, गा०१ तत्त्वप्रदीपिकावृत्ति 31. तत्त्वार्थवार्तिकः आ०अकलंकदेव कृत तत्त्वार्थसूत्र का वार्तिक भाष्य, अ०५, सू०२६ 32. आ०कुन्दकुन्द कृत प्रवचनसार, अ०१, गा०८/१३. आ०कुन्दकुन्द : प्रवचनसार, अ०२, गा०९ 33. "तत्रानेकद्रव्यात्मकैक्यप्रतिपत्तिनिबन्धो द्रव्यपर्यायः / स द्विविधः, समानजातीयोऽसमानजातीयश्च / " आ०कुन्दकुन्द प्रवचनसार, अ०२, गा०१ तत्त्वप्रदीपिकावृत्ति __ "द्रव्यपर्यायलक्षणं कथ्यते-अनेक द्रव्यात्मिकाया ऐक्य प्रतिपत्ते निर्बन्धकारणभूतो द्रव्यपर्यायः अनेकाद्रव्यात्मिकैकयानवत् / स च द्रव्यपर्यायो द्विविधः समानजातीयोऽसमानजातीयश्चेति / " आचार्य कुन्दकुन्द कृत पंचास्तिकाय, गा०१६ तात्पर्यवृत्ति 35. वही, पंचास्तिकाय, ग०१६ तात्पर्यवृत्ति 36. "इदानीं गुणपर्यायाः कथ्यन्ते-तेऽपि द्विधा स्वभावविभावभेदेन / गुणद्वारेणान्वयरूपायाः एकत्वप्रतिपत्तेनिबन्धनं कारणभूतो गुणपर्यायः, स चैकद्रव्यगत एव सहकारफले हरितपाण्डुरादिवर्णवत् / " वहीं, पंचास्तिकाय, गा०१६ तात्पर्यवृत्ति 37. द्रष्टव्य है - प्रवचनसार, अ०२, गा०१ आ०अमृतचन्द्र विरचित तत्त्वप्रदीपिका वृत्ति पूर्णतः "अथवा द्वितीयप्रकारेणार्थव्यज्जनपर्यायरूपेण द्विधा पर्याया भवन्ति / तत्रार्थपर्यायाः सूक्ष्माः क्षणक्षयिणस्तथावाग्गोचराऽविजया भवन्ति / .... इतिचेदेकसमयवर्तिनोऽर्थपर्याया भण्यन्ते...." पंचास्तिकाय, गा०१६ तात्पर्यवृत्ति 39. आचार्य नेमिचन्द्र सिद्धान्तिदेव कृत द्रव्यसंग्रह, गा०२४ टीका 40. "पज्जाओ दुवियप्पो सपरावेक्खो य णिरवेक्खो" नियमसार, गा०१४ 41. माइल्लधवल कृत नयचक्र, गा०१९ __ आचार्य कुन्दकुन्द कृत नियमसार, गा०१५ टीका, तथा - देहायारपएसा जे थक्का उहयकम्मणिम्मुक्का / जीवस्य णिच्चला खलु ते सुद्धा दव्वपज्जाया // णाणं दंसण सुह वीरियं च जं उहयकम्मपरिहीणं / तं सुद्धं जाण तुमं जीवे गुणपज्जयं सव्वं / / नयचक्र, गा०२४, 25 43. जे चद्गदिदेहीणं देहायारं पदेसपरिणामं / - अह विग्गहगइजीवे तं दव्वविहावपज्जायं / / मदिसुदओहीमणपज्जयं च अण्णाण तिण्णि जे भणिया / एवं जीवस्स इमे विहावगुणपज्जया सव्वे // नयचक्र, गा०२२, 23 44. अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः / क्रमाक्रमाभ्यां भावनां सा लक्षणतया मता // आ०अकलंकदेव कृत लघीयस्रय,