________________ सत्ता का द्रव्यपर्यायात्मक पर्याय 113 27. वही 2/3 28. वही 1/62-63 29. सौगत सिद्धान्त सार संग्रह; पृष्ठ-१११ 30. न्यायकुमुदचन्द्र; पृष्ठ-३६५ 31. अष्टसहस्त्री; पृष्ठ-२०३ 32. युक्तत्यानुशासन टीका; पृष्ठ-११७-८ 33. प्रवचनसार; गाथा-९६ प्रवचनसार तत्त्वप्रदीपिका; गाथा-९६ 35. अष्टसहस्त्री; पृष्ठ-२२० 36. वही; पृष्ठ-८९-९० 37. वही; पृष्ठ-५४ 38. भावानां द्रव्यपर्यायशक्त्यात्मकत्वात् / तत्र द्रव्यशक्तिनित्यैव अनादिनिधन स्वभावत्वात् द्रव्यस्य / पर्यायशक्तिस्त्यनित्यैव सादिपर्यवसानत्वात् पर्यायाणाम् / न च शक्तेनित्यत्वे सहकारिकारणानपेक्षमैवार्थस्य कार्यकारित्वाभ्युपगमात् / पर्यायशक्तिसमन्विता हि द्रव्यशक्ति कार्यकारिणी विशिष्टपर्यायपरिणतस्यैव द्रव्यस्य कार्यकारित्व प्रतीतेः / तत्परिणतिश्चास्य सहकारिकारणापेक्षया इति पर्यायशक्तेस्वथैव भावात् न सर्वथा कायोत्पतिः प्रसंगः सहकारिकारणापेक्षवैयर्थं का / प्रमेयकमलमार्तण्ड-पृष्ठ-२०० भावस्यैकस्य यावंति कार्याणि कालत्रयेपि साक्षात्पारम्पर्येण वा तावन्त्यः शक्तयः सम्भाव्यतः इत्यभिदध्महे.... | तत्त्वार्थ श्लोक वार्तिकः पृष्ठ-१५८ 39. शक्तिपर्यायाणामपरशक्तिपर्यायोपनिबन्धनं यदि नास्ति व्यक्तिपर्यायाणामपि न भवेत् / अस्ति चेत्ः अनवस्थानं इति चेत् सत्यम्: अनवस्थिता एवं पर्यायः अनन्तशक्तिवात् अर्थस्य / न्यायविनिश्चयविवरण भाग-१, पृष्ठ-४३३१ 40. छान्दोग्य उपनिषद्, शांकर भाष्य, 6/2/2 41. वही 42. वही 3/14/1 43. अष्टसहस्त्री, पृष्ठ-२०६ 44. प्रमेयकमलमार्तण्ड, पृष्ठ-६८ 45. ब्रह्मसिद्धि, पृष्ठ-४० से न्यायविनिश्चयविवरण भाग-१ पृष्ठ-४६३ पर उद्धत 46. तत्त्वार्थश्लोकवार्तिक, पृष्ठ-१५८ 47. आप्तमीमांसा, श्लोक-२४-२५