________________ 62] काव्यशिक्षा गौतमः / शीलभद्रः स्थूलभद्रः / सुबाहुः बाहुः / रणाशकः शकः / कैरलो रलः / क्लिष्टायुष्कस्तुरुष्कः / शुष्कतुष्कस्तुरष्कः / उद्दामद्रविडद्रुमैकपरशु टाटवीपावको वल्गद्रङ्गभुजङ्गराजगरुडो गौडाब्धिकुम्भोद्भवः / श्रीमद्गूर्जरराजकुञ्जरहरिः कीरान्धकारार्यमा काम्बोजाम्बुजचन्द्रमा विजयते भोजो दिशां जित्वरः // 68 // चौडः क्रोडं पयोधेर्विशति निवशते रन्ध्रमन्ध्रो गिरीणां ____ कर्णाटः पट्टबन्धं न भजति भजते गूर्जरो निझराणि / वेदिलेलीयते स्म क्षितितलतिलकः कान्यकुब्जोऽथ कुब्जो भोजस्तु तन्त्रमात्रप्रसरभरभयव्याकुलो राजलोकः // 69 // कोणे कोकणकः कपाटनिकटे लाटः कलिङ्गोऽङ्गणे सूरे गूर्जरनूतनो मम पिताप्यत्राप्तिस्थण्डिले / इत्थं नाथ विवर्द्धते निशि मिथः प्रत्यर्थिनां प्रस्तरः(?स्वनः) स्थानान्यत्रभवो निरोधिकलहस्तद्वन्दिशालागृहे // 7 // 15 इत्यादि // कारणमिव कृतयुगस्य, बीजमिव विबुधसर्गस्य, उत्पत्तिद्वीपमिव दर्पस्य, एकागारमिव करुणायाः, प्रतिवेशकमिव पुरुषोत्तमस्य, खनिपर्वतमिव पराक्रमस्य, सर्वविद्यासङ्केतगृहमिव सरस्वत्याः, द्वितीयामृतमथनमिव लक्ष्मीसमुत्थानस्य, बलदर्शनमिव वैदग्ध्यस्य, सर्वस्थानमिव स्थितीनां, सर्वस्वकथनमिव कान्तेः, अपवर्गमिव रूपपरमाणुसर्गस्य, 20 सकलदुश्चरितप्रायश्चित्तमिव राज्यस्य, सर्वस्वबलसन्दोहावस्कन्दमिव कन्दर्पस्य, उपा यमिव पुरन्दरदर्शनस्य, तपोवनमिव धर्मस्य, कन्यान्तःपुरमिव कलानां, परमप्रमाणमिव सौभाग्यस्य, राजसर्गसमाप्त्यवभृथस्नानदिवसमिव सर्वप्रजापतीनां, गम्भीरं च प्रसन्न च त्रासजननं च रमणीयं च कौतुकजननं च पुण्यं च चक्रवर्तिनं हर्षमद्राक्षीत् / हर्षचरिते द्वितीयोच्छ्वासे / ] 25 नहुषः परकलत्राभिलाषी महाभुजङ्ग आसीत् / ययातिराहितब्राह्मणीपाणि ग्रहणः पपात नरके / प्र(सु)द्युम्नः स्त्रीमय एवाभवत् / सोमकस्य प्रख्याता जगति जन्तुवधनिघृणता / मान्धाता मार्गणस्य व्यसनेन सपुत्रपौत्रो रसातलमगमत्(गात्)। पुरुकुत्सः कुत्सितं कर्म तपस्यन्नपि मेकलकन्यायामकरोत् / कुवलयाश्वो भुजङ्गलोक