SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ लोकक्रौशल्यपरिच्छेदः / [63 परिग्रहादश्वतरकन्यामपि न परिजहार / सम्वरणोऽमित्रदुहितरि विक्लवतामगात् / दशरथ '[इष्टरामोन्मादेन मृत्युमवाप / कार्तवीर्यो गोब्राह्मणातिपीडनेन निधनमयासीत् / मरुत्त इष्टबहुसुवर्णकोऽपि देवद्विजबहुमतो न बभूव / शन्तनुरतिव्यसनादेकाकी वियुक्तो वाहिन्या विपिने विललाप / पाण्डुर्वनमध्यगतो मत्स्य इव मदनरसाविष्टः प्राणान्मुमोच / युधिष्ठिरो गुरुभयविषण्णहृदयः समरशिरसि सत्यमुत्सृष्टवान् / इत्थं नास्ति राजत्वमपकलङ्कमृते 5 देवदेवादमुतः सर्वद्विपभुजो हर्षात् / ] ___ [हर्षचरिते तृतीयोच्छ्वासे / ] __[शरद्गगनमिव पिण्डतां नीतम् , कालिन्दीप्रवाहमिव स्तम्भितजलम् , नन्दकजिगीषया कृष्णकोपितं कालियमिव कृपाणतां गतम् , लोकविनाशाय प्रकाशित धारासारम् , प्रलयकालमेघखण्डमिव नभस्तलात् पतितम् , दृश्यमानविकटदन्तमण्डलं 10 हासमिव हिंसायाः, हरिबाहुदण्डमिव कृतदृढमुष्टिग्रहम् , सकलभुवनजीवितापहरणक्षमेण कालकूटेनेव निर्मितम् , कृतान्तकोपानलतप्तेनेवाय]सा घटितम् , अतितीक्ष्णतया पवनस्पर्शेनापि रुषेव कणन्तम् , मणिसभाकुट्टिमपतत्प्रतिबिम्बछमनात्मानमपि द्विधेव पाटयन्तम् , अरिशिरश्छेदलग्नैः कचैरिव किरणैः करालितधारम् , मुहुर्मुहुस्तडिदुन्मेषतरलैः प्रभाचक्रच्छुरितैर्जर्जरितातपम् , खण्डशः छिन्दितमिव दिवसम् , कटाक्षमिव कालरात्रेः, 15 कर्णोत्पलमिव कालस्य, ओकारं क्रोधस्य, अलङ्कारमहङ्कारस्य, कुलमित्रं कोपस्य, दोहदं दर्पस्य, सुसहायं साहसस्य, अमात्यं मृत्योः, आगमनमार्ग लक्ष्म्याः , निर्गमनमार्ग कीर्तेः, कृपाणं दृष्ट्वा मुमोद // __[ हर्षचरिते तृतीयोच्छ्वासे / ] विद्धि मां नारायणोरःस्थलीलीलाविहारहरिणीम् , पृथुभरतभगीरथादिराजवंश- 20 जयपताकाम् , सुभटभुजजयस्तम्भविलासशालभञ्जिकाम् , रणरुधिरतरङ्गिणीतरङ्गक्रीडादोहददुर्ललितराजहंसीम् , सितनृपच्छत्रषण्डशिखण्डिनीम् , अतिनिशितशस्त्रधारावनभ्रमणविभ्रमसिंहीम् , असिधाराजलकमलिनीं श्रियम् अद्राक्षीत् // [हर्षचरिते तृतीयोच्छ्वासे / ] . गृहीतहृदया लक्ष्मीरिव लोकगुरोः, स्फुरत्तरलतारका रोहिणीव कलावतः, सर्वजन- 25 जननी बुद्धिरिव प्रजापतेः, महाभूभृत्कुलोद्गता गङ्गेव वाहिनीनायकस्य, मानसानुवर्तनचतुरा हंसीव राजहंसस्य, सकललोकाचितचरणा त्रयीव धर्मस्य, दिवानिशममुक्तपार्श्वस्थिति१. अतः परं पत्रे नष्टे हर्षचरितादुद्धृतम् / 2. अयं शब्दो वस्तुतः पूर्वस्मिन् वाक्ये 'स्त्रियम्' इति शब्देन संबद्धः।
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy