________________ लोककौशल्यपरिच्छेदः। [61 वल्लीवनलवननेमिः श्रीनेमिः / पद्मावतीवैराठ्याभ्यां संगीतपार्श्वः पार्श्वः / निहितान्तरङ्गवीरो वीर इति // ___स्मरहरो हरः / अरुद्रो रुद्रः / कपालशेखरश्चन्द्रशेखरः / कृतजगत्त्रयकाल: कण्ठेकालः / सुमूर्तिरष्टमूर्तिः // कृतदैत्यार्दनो जनार्दनः / सुपाणिः रथाङ्गपाणिः / सत्तमः पुरुषोत्तमः / सेवा- 5 गतवसुदेवो वासुदेवः // सुरज्येष्ठः सुरज्येष्ठः / विश्वविधाता विधाता / प्रकटितजगद्विधिविधिः // वरदा शारदा / शुभकला कमला / हस्तजितपद्मावती पद्मावती / प्रकटितमङ्गला सर्वमङ्गला / नृपचक्रनाभिः श्रीनाभिः / पालितभरतः श्रीभरतः / कृतपरमारो धुन्धुमारः / सत्त्वजलधिचन्द्रो हरिश्चन्द्रः / श्रिया निर्जितवसुदेवो वसुदेवः / अलघुः 10 रघुः / शौर्याभिरामो रामः / महारथो दशरथः / यज्ञप्रकटितसागरः सगरः / शुभधाता मान्धाता / अतुलवीर्यः कार्तवीर्यः / यदुचक्रापीडो दत्तपरवधूवैधव्यपीडो गौडः / सूर्यगाम्भीर्यपात्रं परममित्रम् / दानवकुलोत्तंसः कंसः / सबलो बलः / महाराजरुधिरकुलाम्बरैकरोहिणी रोहिणी / रूपप्ररूपितसुरदेवी पट्टदेवी / कृतरतिजया विजया / पुष्पधन्वसेना सेना / गुणवती प्रभावती / प्रकटितार्था सिद्धार्था / कृतमङ्गला सुमङ्गला / 15 धर्मधारिणी धारिणी / कृतभद्रा सुभद्रा / प्रचण्डा चामुण्डा / इत्यादि / पथिकवधूदत्तरागस्तडागः / मुदां पात्री धात्री / महावीरजननी जननी / प्रेमपात्रं कलत्रम् / गङ्गाजलपवित्रः पुत्रः / कृतप्रीतिर्नीतिः / दुर्निवारो मारः / सकलपुरुषरत्नरत्नाकरं नगरम् / रिपुदुर्णिवारः कुठारः / अधर्मकर्मपाकः श्वपाकः / अतुच्छो गच्छः / स्वकुलगगनतरणिर्गणिः / अमितिः समितिः / असंख्य संख्यम् / नरककारागाराकारा 30 दाराः / अस्थैर्यमुखं सुखम् / अमानो मानः / वायुवाजी वाजी / अगजो गजः / कृतपरविपत्तिः पत्तिः / करालः करवालः / परविदारणेष्वकृपणः कृपाणः / पीयूषसारिणी वाणी / लब्धप्रशंसो हंसः // तथा-पुण्यपाली प्रपाली / स्तुत्यरूपाः कूपाः / अभिरामा आरामाः / कमलकुवलयदत्तभागास्तडागाः / कुनयफलवल्ली पल्ली / अस्तोकः शोकः / द्रुमद्रोणीधरो 25 भूधरः / स्वार्थविमुखी सखी / गुणगेहं देहम् / तारो हारः / अमृतरचनं वचनम् / खण्डितवृजिनो जिनः / भवाम्भोधेररित्रं चरित्रम् / विभावरीतिमिरतस्करो भास्करः / रजां पात्रं गात्रम् / लोकलोभनो भूधनः / अगांवारिणे शान्तिकारिणे / सत्तमो