SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 48] काव्यशिक्षा वक्त्रस्याभरणं विशुद्धिकरणं कामाग्निसंदीपनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः // 11 // चतुर्दश भुवनानि, तथा विद्यास्थानानि—शिक्षा-कल्प-व्याकरण छन्दो-व(वि) चिति-ज्योतिष-निरुक्तानीति षडङ्गानि, चत्वारो वेदाः, इतिहास-पुराण मीमांसा-न्यायशास्त्रं 5 चेति / गुणस्थानकानि, रजवः, पूर्वाणि / पञ्चदश कर्मभूमयः, तिथयः, सिद्धाश्च / षोडश देव्यः, चन्द्रकलाः। सप्तदशविधः संयमः। ___ अष्टादश प्रकृतयः—सूत्रधारु, सुवर्णकारु, लोहकारु, चर्मकार, मालिय, तम्बो10 लिय, छिपा, सुईय, खात्रिय, सालवी, तेरमा, मोचिय, ओड, गाञ्छा, वरड, चित्रकार, कुम्भकार, नापित-प्रकृतयः / अष्टादश अधमाः–मातङ्ग, अन्त्यज, कल्यपाल, कोलिक, भिल्ल, बावर, मेय, ताईय, नीजावा, म्लेच्छ, पुलिन्द, अइवाल, नोडा, तुर(रु)ष्क, काबा, पार्वतीय, आहेडिय, शौकरिक, जालिक / अष्टादश लोकप्रसिद्धानि व्रतानि / 'अष्टादशद्वीपनिखातयूपः' [ रघुवंश, 6, 38 ] / विनोदपात्राणि-मालाकार आप्त हित 15 स्निग्ध मन्त्रि महत्तम अमात्य बुद्धि उभय सुख आग्म्यायिक देश पुरुष मधं धन धान्य] काम विज्ञानं चेति / यथासम्भवं किञ्चिल्लिख्यते द्वाविंशतिः परीषहाः / चतुर्विंशतिः तीर्थकराः / अष्टाविंशतिर्नक्षत्राणि / द्वात्रिंशल्लक्षणानि छत्रं पुष्पफलं ध्वजोऽथ कलशः कन्दर्पकूर्माङ्कुशौ 30 लक्ष्मीः स्वस्तिकतोरणं वरसरः पञ्चाननो मेदिनी / अङ्कस्थाल-गजौ नदी रवि-शशी प्रासादमत्स्यौ यवौ ___ यूपस्तूपकमण्डलौ गिरिवरः सच्चामरे दर्पणम् // 12 // उक्षा पताका कमलाभिषेकः सद्दामकेकी किल पुण्यभाजाम् / शारीरके सन्ति सुमानुषाणां द्वात्रिंशदित्थं किल लक्षणानि // 13 // 25 चतुस्त्रिशन्चराः-कार्पटिक-उदास्थित-गृहपति-वैदेहिक-तापस-कितव-किरात-ग्रामटिक-अहितुण्डिक- शौण्डिक-सौभिक-पाटच्चर-विट- विदूषक-पीठकमर्दक-नट-नर्तन-गायनवादक-जीवक-गणक-शाकुनिक-भिषज्-ऐन्द्रजालिक नैमित्तिक-सूद-आरालिक-[स्नापक]संवाहक-तीक्ष्णदरसद-मूक-बधिर-अन्धच्छमानः स्थायि-यायिभेदेनो(ना)वसर्पवर्गः।
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy