SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ लोककौशल्यपरिच्छेदः / [49 द्विचत्वारिंशत् प्रबन्धाः स्वरातः सुरपूर्वं स्यात् करणं वर्त्तिनी तथा / विवर्तिनी मातृका स्यादेलाढीकी तु क्रौम्वडः // 14 // लम्भको जयमाला स्याच्चर्या मङ्गल एव च / एकताली रासकः स्यादेकचारिण्यतः परम् / / 15 / / कैवाटो नन्दनामाथ पञ्चतालेश्वराभिधः / गद्यं च मङ्गलाचारो मनोरम उदीरितः // 16 // प्रमोदो वर्णसर-कौसर-संदोहकस्तथा / सोमकीर्तिः प्रबन्धः स्यात् ततो रागकदम्बकः // 17 // आर्या गाथा चच्चरी च वीरश्री शुकसारिका / सोमवल्लभसंज्ञः स्यादथ कन्दश्चतुर्मुखः // 18 // प्रतापवर्द्धनाख्यश्च विजयश्चक्रवालकः / त्रिभङ्गिविक्रमश्चाथ वाच्यः क्रौञ्चपदस्तथा // 19 // कलहंसोऽथ मन्तव्यो नाम्ना हरिविलासकः / प्रबन्धानामिति प्रोक्ताश्चत्वारिंशद्वयादिका(? धिकाः)॥ 20 // 15 [इति ] प्रबन्धनामानि / अथ षत्रिंशत् रागाः / केषांचिन्मते द्विचत्वारिंशत् / तेषां नामानि श्रीसोमरागः श्रीरागो मालवश्रीवसन्तकः / दीपको भैरवस्तोडी पञ्चमश्लोकसाटकः // 21 // वेलाकुली मध्यमादिर्गोंडी गुण्डकृतिस्तथा / गन्धारसिद्भिर्गान्धारो बङ्गालो गूर्जरी ततः // 22 // वराटी मोटकी रामकृतिः प्रथममञ्जरी / धन्यासिका डोम्बकृतिः गौडी देवकृतिस्तथा / / 23 / / सौराष्ट्री शुद्धनाटा च छाया नाटा च भैरवी / अन्धा ली द्रविडी देवशाखा वाक्पतिराटिका // 24 // अथ कर्णाट बङ्गालः कामोदा ललिताम्बरः / मल्लार शाबरी देश वल्लाता स्तम्भतीर्थिका // 25 //
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy