SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 3. लोककौशल्यपरिच्छेदः। लोकव्यवहारकौशल्यात् काव्यम् / तद्यथाएक:-परमात्मा / द्वौ सूर्याचन्द्रमसौ, शब्दार्थों, लोचने, अश्विनीकुमारौ, भुजौ, नयविनयौ, आचार-विचारौ, शुक्रवारप्रतिपदौ, द्वितियाशशधरौ, मङ्गलार्थे, रविमन्दौ क्रूरार्थे / त्रीणि भुवनानि / त्रिधा भूमिः-उच्चा, नीचा, समा / त्रयः पुरुषाः-उत्तममध्यमाधमभेदैः / त्रयः पुरुषार्थाः- धर्मार्थ-कामाः, पदार्थाः-जीव-धातु-मूलानि / शरीरं बहिरात्मास्मदन्तरात्मा तदीश्वरः / अशरीरी क्षीणकर्मा परमात्मा निराकृतिः // 1 // त्रिविधो दूतः—निसृष्टार्थो विशिष्टार्थः शासनहरश्चेति, वेदाः, अग्नयः, गुणाः10 माधुर्य-ओजः-प्रसादाः, रत्नानि-ज्ञान-दर्शन-चारित्ररूपाणि, गुणाः-सत्त्व-रजस्तमोलक्षणा वा, रीतयः-वैदर्भी-गौडी-पाञ्चालीयाः, दण्डाः- मनो-वाक्कायाः, नाड्यः- इडापिङ्गला-सुष्मणालक्षणाः, उपसर्गाः, - दैवा मानुषाः पशुभवाः, ध्यान-धे(ध्ये)य-धारणाः, दुर्गाणि - जल-पर्वत-धन्वभेदैः / तिस्रः शक्तयः - प्रभूत्साह-मन्त्रलक्षणाः, उदयाःगो-भू-हिरण्यलक्षणाः / त्रयो देवाः-ब्रह्माद्याः / शब्दानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः / यत् किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं __ तत् सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः // 2 // चत्वारः--पुरुषार्था धर्माद्याः, वृत्तयो-भारती-सात्त्वकी-कौशिकी-आरभटी90 लक्षणाः, कषायाः-क्रोध-मान-माया-लोभैः, ध्यानानि-पिण्डस्थ-पदस्थ-रूपस्थ-रूपा तीतानि, आर्त-रौद्र--धर्म-शुक्लानि वा / चतस्रो राजविद्याः-आन्वेक्षकी( आन्वीक्षिकी)त्रयी-वार्ता-दण्डनीतयः, उपायाः-साम-दाम-भेद-दण्डाः / चत्वारो नायकाः धीरोदात्त-धीरललित-धीरोद्धत-धीरप्रशान्ताः / नायको दक्षिणोऽनुकूलो दु(धृ)ष्टः शठश्चेति / सौख्यकरणानि-अभ्यास-अभिमान-संप्रत्यय-विषयकरणानि / चतुर्विधः 25 प्रमोदः-बालसंस्कार-काव्य-प्रज्ञा-तत्त्वनिश्चयैः / बुद्धयः-स्वभावजा' औत्पत्तिकी कर्मजा 1. केषाञ्चिन्मते वैनय(यि)की चेति / 15
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy