________________ लोककौशल्यपरिच्छेदः / [45 पारिणामिकी चेति / चत्वारोऽभिनयाः-आङ्गिकवाचिक-आहार्य-सात्त्विकभेदैः / चत्त्वारि मेरुवनानि-भद्रशालादीनि / संज्ञाः-आहारभय-परिग्रह-मैथुनलक्षणाः / विकथाः-स्त्रीभक्त-देश-राजकथाभिः / वर्णाः-द्विजाद्याः / गजाश्च भद्र-मन्द-मृग-संकीर्णाः / दिशः पूर्वाद्याः / चत्वारि वादित्राणि, तद्यथा ततं वीणाप्रभृतिकं तालप्रभृतिकं धनम् / वंशादिकं तु शुषिरमान, मुरजादिकम् // 3 // [ अभिधानचिन्तामणि, 286-87 ] पञ्च-इन्द्रयाणि प्रसिद्धानि / समितयः- ईर्याद्याः। पाण्डित्यम्-वक्तृत्वमागामित्वं शास्त्रसंस्कारजं प्रौढित्वं सारस्वतप्रमाणं चेति। चरितम्-दान-मान-ज्ञान-वीरविलासा धर्माचारप्रख्यापनं चेति / राज्यपालनम्-भूमि-राज्य-प्रजा-धर्म-शरीरपालनैः / उत्सवः-धर्म- 10 द्रव्य-काम-विद्या-मोक्षमहोत्सवैः / शरीराणि-औदारिक-वैक्रिय-आहारक-कार्मण-तैजसानि / पञ्च वक्त्राणि-हरस्य / कामबाणाः-शोषग-तापन-दीपन-मोहन-उन्मादैः / पञ्च बुद्धीन्द्रियागि--श्रोत्रं त्वक चक्षुषी जिह्वा घ्राणमिति / पञ्च कर्मेन्द्रियाणि-वाक्-पाणि-पाद-पायूपस्थानि / पञ्चधा व्याकरणम्-सूत्र-आदि-उगादि-परिभाषा-लिङ्गानुशासनलक्षणम् / परिचयःप्रसादीकृतदर्शनावर्जनेन 1, संभाषणेन 2, माधुर्यचर्थया 3, सविकारस्तुतिवचनैः 15 4, कथितोपचारप्रयोजनैश्च 5 / मन्त्रः-कर्मणामारम्भोपायः पुरुषद्रव्यसंपद् विनिपातप्रतीकारः कार्यसिद्धिश्चेति / पञ्चधा पापी-ब्रह्म--स्त्रीभ्रूण-गो-मुनिहत्याभेदात् / षड्विधं दर्शनम्, तद्यथा जैनं बौद्धं तथा सांख्यं मीमांसं च तथा परम् / शिवं लोकायितं चेति षडेते दृष्टयो मताः // 4 // द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायलक्षणाः षट् पदार्थाः / प्रमाणानि–प्रत्यक्षपरोक्ष-अनुमान-शब्द-अर्थापत्ति-आप्तवचनैः / षड् लेश्याः-कृष्ण नील-कापोत-तेज-पद्मशुक्लाभिधानैः / षडविधं भाषालक्षणम्-संस्कृत-प्राकृत-अपभ्रंश-पैशाचिक-मागध-शूरसेनाभिः / षड् जीवनिकायाः—पृथ्वी-अप-तेजो-वायु-वनस्पति-त्रसभेदैः / [षड्] ऋतवःवसन्त-प्रीष्म-वर्षा-शरद्-हेमन्त-शिशिरभेदैः / षड्विधा लक्षणाः, तद्यथा-'रूढिलक्षणा 25 यथा-कुशल, द्विरेफ, द्विक इति / (2) प्रयोजनलक्षणा यथा--गङ्गायां धोषोऽत्रापरिमितशैत्यपावनत्वादयो धर्मा व्यङ्गयाः / (3) उपादानलक्षणा यथा--मञ्चाः क्रोशन्ति /