SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 36 ] काव्यशिक्षा गूरयते—गूर उद्यमे चु० / गूर्यते-गूरी हिंसायां दि० / बोधते-बुधिर् बोधने भू० / बोधति-बुध अवगमने भू० / बुध्यते—बुध अवगमने दि० / गर्वति—कर्व खर्व गर्व भू० / गर्वयते—गर्व माने चु० / गर्वायते-आयिः / त्वरते —जित्वरा संभ्रमे भू० / तूर्यते-तूरी त्वरण-हिंसन० दि० / त्वरयतेत्वरां करोति इन् / अर्चते--अर्च पूजायां भू० / अर्चति-अर्च पूजायां भू० / अर्चयति–इन् / अनुमीमति-अम द्रम हम्म मीमृ गतौ भू० / अनुमीयते—माङ् माने दि. अनुमाययते—मी गतौ चु० / 10 दयते-दय दान-ग० भू० / दयते-देङ् मेङ् भू० / दीयते-दीङ् क्षये दि०। ___ मार्गयति—मार्ग अन्वेषणे चु० / मार्गति—स एव / मृगयते--मृग अन्वेषणे चु० / हिनस्ति–तृह हिसि रु० / हिंसति हिंसयति-[ हिसि हिंसायाम् चु० ] - 15 बीभत्सते-बध बन्धने भू० / बध्नाति-बन्ध बन्धने क्रया० / बन्धयतिबन्धि हिंसायां चु० / व्यययति--व्यय वित्तसमुत्सर्गे चु० / व्ययति--व्यय गतौ भू० / ___ मुटति-मुट आक्षेपप्रमर्दनयोः तु० / मोटति—मुट प्रमर्दने भू० / मोटयति - मुट संचूर्णने चु० / 30 अर्जति -अर्ज पर्ज० भू० / अर्जते—स्वच सृज ईज इञ्ज ऋज गतौ भू० / अर्जयति--अर्ज प्रतियत्ने चु० / जितिही लज्जायां अ० (जु०)। हीच्छति—हीच्छ लजायां भू० / हृणीयते- हृणीञ् कण्ड्वादिभ्यो यः (भू०)। कन्दति—कदि ऋदि क्लदि ह्रादने भू० / क्रन्दते-कदि ऋदि वैक्लव्ये 4 भू० / क्रन्दयति --क्रन्द गतौ चु० / उल्ललते-लल ईप्सायां भू० / लालयति--लल उपसेवायां चु० / लङ्घते-लघि ग० भू० / लङ्घयति--लघि चु० / लङ्घते-लघि शोषणे भू० /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy