________________ क्रियानिर्णयपरिच्छेदः। [35 वर्द्धते—वृध वृद्धौ अ० (भू०) / वर्द्धयति-वृत वृध भाषार्थाः चु० / वर्द्धयति- वर्ध छेदनपूरणयोः चु० / लोटयति–पट पुट लुट दं० चु० / लुट्यति-लुट विलोठ(ट)ने दि० / लोटति-लुट विलोटने भू० / प्रयच्छति-दाण दाने भू० / दीदांसते—दा खण्डने भू० / दानयति- 5 दान च बन्धने चु०। शीकते-शीक सेचने भू० / शीकति शीकयति-चीक शीक आमर्षे चु० / खेलति-खेल पेलू श्वेल गतौ भू० / सेलति श्वेलति -स एव / खेलायति—खेलाय-धातुः कण्ड्वादौ / शुच्यति-शुच्यै चुच्यै अभि० भू० / शोचति--शुच शोके भू० / 10 शुच्यति-ईशुचिर् पूति० दि०। कौति–टुक्षु रु कु शब्दे अ० / कबते-कुङ् शब्दे भू० / धावति-धावु गति०, सृ गतौ, सर्तेर्भावः / धान्वति धवि गतौ भू०। छदति छादयति-[छद संव० चु० ] पतयति—चु० अदन्तः / पतति—शल [ हुल पत्ल गतौ ] भू० / अधि- 15 पत्यते—पत ऐश्वर्ये दि० / प्रथते—प्रथ प्रख्याने भू० / प्रथयति-पृथुमाचष्टे इन् / प्राथयतिप्रख्याने चु० / यतते—यती प्रयत्ने भू० / यातयति—यत निकारोपस्कारयोः चु० / / निर्यातयति-[ स एव ] * 20 शपति-शप आक्रोशे भू० / शप्यति-शप० दि० / शपते-रुचपचादित्वादात्मने / सज्जति—षस्ज गतौ भू० / परिष्वजते-स्वज परिष्वङ्गे भू०। सजतिपंज सङ्गे भू० / __ मेदते--मिह मेद मेधाहिंसयोः भू० / मेद्यति-जिमिदा स्ने० दि० / 25 मेदयति–मिद तिल० चु० / वेदयते-विद संख्याने चु० / कुथ्नाति-कुन्थ संक्लेशे क्रया० / कुन्थति—कुथि पुथि० भू० / कुथ्यति-- कुथ प्रतिभावे दि०।