SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 34] काव्यशिक्षा उदयते--अय वय० भू० / उदयति—इण गतौ अ० / उदीयते-ई गतौ दि० / महति–मह पूजायां भू० / महयति–स एव चु० / महीयते—महीञ् कण्ड्वादौ / मंहते—वहि महि गतौ भू० / / वृणक्ति–वृजी वर्जने रु० / वृक्ते—वृजी वर्जने अ० / वर्जति वर्जयति वा-वृजी वर्जने चु० / ___ संपृणक्ति—पृची संपर्के रु० / संपृक्ते—पृची संपर्के अ० / संपर्चति संपर्चयति [वा]-पृच संयमने चु०। नियुक्ते—युजिर् योगे रु० / नियोजति नियोजयति—युज पृच संयमने चु० / किरति- विक्षेपे तु० / करोति-डुकृङ् क० त० / कृणोति—कृञ् 10 विहिंसायां आ० (स्वा०) / कृणाति-कृञ् हिंसायां क्रया० / तयते-तय गतौ दं० भू० / तायते-ताय पूजा० भू० / त्रायते--त्रै पा० भू० / स्त्यायते-ष्टयै स्स्यै शब्दसंघा० भू०।। क्षुभ्नाति–क्षुभ संचलने क्रया० / क्षोभति--क्षुभ संचलने भू० / क्षुभ्यति–क्षुभ संचलने दि० / 15 लक्षते लक्षयति—शम लक्ष आलोचने चु० / लक्षयते—स एव / तनोति --- तनु विस्तारे त० / तानयति-तनु श्रद्धोपतापयोः चु० / वितनति–स एव / ____ मुञ्चति--मुच्ल मोक्षणे रु० (तु०)। प्रमोचयति—मुच प्रमोचने चु० / मोक्षयति—मोक्ष असने चु० / मार्टि-मृजू शुद्धौ अ० / मार्जयति—मृजू शौचालङ्कारयोः चु० / उत्कण्ठते—कठि शौचे भू०। उत्कण्ठति—कठि कृच्छ्रजीवने भू० / उत्कण्ठयति—कठि शोके चु० / / धृष्णोति—निधृषा प्रागल्भ्ये भू० / धर्षति धर्षयति-धृष अवयवे चु० / वृत्यते—वृत वर्त्तने दि० / वर्तयति—वृत वृध भाषार्थादि० चु० / वर्तते--- 35 वृत वर्तने अ०(भू०) /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy