SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ क्रियानिर्णयपरिच्छेदः / [ 33 रिणक्ति-रिचिर् विरेचने रु० / अनुशीलति-शील समाधौ भू० / शीलयति-शील उपधारणे चु० / शिलति—शिल षिल उञ्छे तु० / सिलति तथैव / वृंहति--वृहि वृहि वृद्धौ भू०। वृंहयति–पट पुट वृहि दण्ड० चु०। बृहति- बृहू उद्यमे तु० / . ___ व्याधते --व्याधृ लोडने भू० / बाधते-बाधृ लोडने भू० / / विध्यति-व्यध ताडने दि० / विधति—विध विताने' [ तु०] / ___ वर्हति-वृह वृद्धौ भू० / वर्हयति - वह हिंसायां तु०(चु०) / निबर्हति—बह भू० / गजति–गजशब्दार्थाः / गाजयति-गजमार्जशब्दार्थाः चु० / गर्जति- 10 गर्जशब्दार्थाः / गर्जयति—गर्जशब्दे चु० / कणति-कण क्वण शब्दे भू० / क्वणति, कुणति-कुण शब्दोपकरणयोः तु० / कूजति-कूज अव्यक्ते शब्दे भू० / तेतिल्यते-तिल स्नेहने तु० / चिक्रीयितः / तिल्लन्ति-तिल्ल गतौ भू० / चिल्लन्ति --चिल्ल शैथिल्ये भू० / [चुल्लति]-चुल्ल हावकरणे भू० / 15 प्रसूते-धूङ् प्राणि प्र० अ० / प्रसूयते-घूङ् प्राणिप्रसवे दि० / प्रसौतिषु प्रसवे [अ०] / प्रसवति(? पेसति)-पिस पेस गतौ भू० / . शास्ति-शासु अनुशिष्टौ [अ०] / आशास्ते-आङ् शासु इ० [अ०] / आशंसते-आशंसि सिद्ध० भू० / शंसति-शंसु स्तुतौ भू० / विशसति-शसु हिं० भू० / 20 घिणते - घिणि धुणि ग्र• भू० / गृह्णाति- ग्रह उपादाने क्रया० / गर्हतेगृहू गर्हणे भू० / गृहयते-गृह ग्रहणे चु० / ददाति-दुदाङ् दाने अ० / दाति दाप् लवने चु० (अ०)। दायतिदैप शोधने भू० / यति—दोऽवखण्डने दि० / वेत्ति--विद ज्ञाने [अ०] / विद्यते--विद सेत्ता० दि० / [ विन्ते ] विद 35 विचारणे रु० / विन्दति--विद्ल लाभे तु० 1. प्रतौ 'विध विताने विधति' इति क्रमः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy