________________ क्रियानिर्णयपरिच्छेदः / [ 37 सीदति—षद्ल विशर० भू० / सादयति—आङः सद पद्यर्थे चु० / सीदति-~षद्ल० तु० / गर्हते-गर्ह ग० भू० / गर्हति—गर्ह विनिन्दने तु० // 10 // प्रापयति-[आ]प्ल लम्भने चु० / प्रापति—स एव / [आप्नोति[आ]प्ल व्या० स्वा० / गल्भते, गल्भति–गल्भ धार्चे भू० आ० / क्लीबते, क्लीव्यति—क्लीव अधाष्ट्यं भू० दि० / क्लीबायते-[स एव] / क्षाम्यति-क्षमूष् स० दि० / क्षमति(ते).--क्षम सहने भू०। लोकते--लोक दर्शने भू० / लोकयति --लोक भाषार्थाः चु० / तोलयति-तुल उन्माने चु० / तुलयति—'तुला' शब्दादिन् / 10 सृजति-सृज वि० तु० / सृज्यते—सृज विसर्गे दि० / क्लिश्नाति–क्लिश विबाधने क्रया० / क्लिश्यति-क्लिश उपतापे दि.। हृष्यति --तुष हृष तुष्टौ दि० / हर्षति- हृषु अलीके भू० / मिलति—मिल श्लेषणे तु० / मीलति-मील श्मील० भू० / पवते-पुङ् पवने भू० / पुनीते-पुङ पवने क्रया० / / लोचते-लोक लोचू द० भू० / लोचयति-लोचू भाषार्थाः चु० / निन्दति-णिदि कुत्सायां भू० / नेदते-णि णेढ कुत्सा० भू० / तञ्चति(तनक्ति)-तञ्चू संकोचने रु०।। तञ्चति-वञ्चु चञ्चु तञ्चु भू० / / मिमीते—माङ् माने अ० / माति—मा माने अ० / मयते-मेङ् प्र० भू० / 20 दुनोति–दुङ् उपतापे स्वा० / दूयते-दूङ् परितापे दि० / ध्रुवति-ध्रुव गतिस्थैर्ययोः तु० / ध्रवति–६ स्थैर्ये भू० / धारति-धार गतिचातुर्ये भू० / धूर्यते-धूरी गूरी० दि०। विलसति-लस श्लेषण० भू० / लासयति- लस शिल्पयोगे चु० यिः / गाधते-गाध प्रति० भू० / गृध्यति. -गृध अभिकां० दि० / गर्द्धयति-चु०। 35 स्वदते, स्वादते--षद स्वाद ष्वर्द० भू० / स्वादयति-चु० / खिद्यते-खिद दैन्ये दि० / खिन्दति-खिद परिघाते] तु० / खिन्ते-[खिद दैन्ये ] रु० / डिपति—डिप क्षेपे तु० / डिप्यति—दि० / डेपयति-चु० / त्रुटयति, त्रुटति-भुण त्रुट० तु० दि० / तुटति-तुट कलहकर्मणि तु०। 15