________________ 2. क्रियानिर्णयपरिच्छेदः। काव्यं क्रियाभिर्भवति / ताश्चेमाः--- प्रवर्तते भवत्यास्ते विद्यतेऽस्ति च तिष्ठति / वर्त्तते वसति प्रादुराविः-सम्भवति ध्रुवम् // 1 // समुत्पद्यते जन्यते जायते भुवि जीवति / श्वसिति प्राणिति प्रादुराविष्करोति-कुरुते // 2 // रचयते रचत्याशु विधत्ते दधाति पुनः / मृज्यते मृजति समुत्पादयति–पादयते // 3 // निवर्तयति राध्नोति साधयत्याशु सिध्यति / साध्नोति साध्यति प्रीति राध्यत्येते क्रियार्थदाः // 4 // प्रसूयते सूयति च सूते सवति पुत्रकम् / / जनयत्यथ गत्यर्थाः सरतीयर्ति गच्छति // 5 // प्रतिष्ठते त्वेत्ययते व्रजत्ययति सर्पति / ऋच्छत्यटति चरति क्रामत्यमति मीमति // 6 // प्रेङ्क्षति द्रमति रङ्गति वल्गत्यभ्रति भ्रमति धावति याति / भ्राम्यति द्रवति वभ्रति मार्ग शिषतीह च ससर्ति जिहीते // 7 // स्रंसते ध्वंसते च ध्वंसते(? ति) वृक्षात् पतत्यधः / भृश्यते भ्रश्यति फलं हयते हीयते खगः // 8 // आचष्टे वक्ति गदति ब्रूते वदति जल्पति / रटत्याख्याति कथयत्याह संकीर्तयत्यपि // 9 // आभाषते व्याहरत्युदाहरत्युद्गृणाति च / वांसि संकीर्त्तयते रणत्यणति भाषते // 10 // वादयतेऽभिधत्ते [च] ल[प]त्यभिदधाति च / वादयत्युच्चरति च जपति कणति स्फुटम् // 11 // संभाषयत्यालापयति प्रहर्षयति सेवकान् / सुखयत्याह्लादयते चन्दत्याह्लादयत्यपि // 12 //