SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शिक्षापरिच्छेदः। [23 लज्जामानच्युतिः प्रेमाधिक्यं रक्तेक्षणभ्रमः / मधुपानम्-सीधुपानेन वैकल्यं स्खलनं वचने गतौ // 108 // जलकेलिः-जलकेलौ गोत्रस्खलनेा-वक्रोक्ति-संभ्रमश्लेषाः / पद्मोन्मूलनमज्जनविहगोड्डयनानि जलहतिविवृद्धी // 109 // रतम्---- रतेप्रमोदवैयात्यरोमाञ्चालिङ्गनादयः / विरहः - विकारपाण्डुतौत्सुक्यवैचित्याकल्पतादयः // 110 // इति महाकाव्ये वर्णनीयवस्तुसंग्रहः // महाकाव्यम्-सर्गबन्धो महाकाव्ये इतिहासः कथाश्रयः / स्याद् वृत्तैभिन्नवृत्तान्तैः सालङ्कारैः कथागतः // 111 // पुराब्धि-शैलतु-शशाङ्क-सूर्योदयाश्च पुष्पावचयोऽम्बुकेलिः / 10 कादम्बरीपान-रतोत्सवाश्च स्याद् विप्रलम्भश्च विवाहयुक्तयः // 112 // कुमारशिक्षा च तथा च मन्त्रो दूतप्रयाणाजिसुरार्चनार्थाः / स्वनायकोत्कर्षगुणस्तथान्येऽप्युच्चैर्विशेषाः कविभिः प्रयोज्याः // 113 // सरित् सरो वनं वापी कूपो वाह्यचतुःपथम् / सुरद्वारं पुरश्चण्डी क्षेत्रपालमठस्तथा // 114 // कपिशीर्षाट्टालमाला यन्त्रायुधसमाकुलः / नवद्वारप्रतोलीकः प्राकारः परिखावृतः // 115 // - नृपादिवेश्मविबुधालयनाटकमन्दिरम् / शस्त्रं विद्या गृहमठा मातङ्गाश्वसुमन्दिराः // 116 // ब्राह्मणादिचतुर्वर्णाश्रमो लोकस्थितिः कविः / दातृयाचकधर्मज्ञभिषजः सुकलाविदः // 117 // शुभविद्याप्युपाध्याययोधशस्त्रोपजीविनः / पु(प)ण्याङ्गनानटविटगायनाः प्रमदाकुलम् // 118 // घण्टापथस्वर्णमगिकारवैकटिकादयः / सौगन्धिकगान्धिकाश्च वैदेहाः कान्दुकादयः // 119 // ताम्बूलिको मालिकश्च वास्तुविद्याविशारदः / कुविन्दश्छत्रभृत्काचहराश्च स्वैरिणी सती // 120 //
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy