SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ शिक्षापरिच्छेदः मृगया-वागुरिका गुणव्याधाः पलाशाम्बरधारिणः / विहङ्गममृगादीनां बाणघातादिवर्णनम् // 85 / / इति मृगया / वर्ण्यगुणाः—संधाहकृतिशौर्यसाहसमहो धीरत्वशक्तिश्रियो विद्यादानशरण्यवाक्शमकलासत्योचिती(?)भक्तयः / न्यायस्थैर्यविवेककीर्तिविनयप्रज्ञाप्रभुत्वादयो ज्ञालावण्यसुहृद्गभीरग(गु)रुता सौभाग्यशोभोद्यमाः // 86 // इति वर्ण्यगुणाः / वागावयवाः—मौलिश्रोत्रालिकबृहनुरदकरडग्जानुनासौष्ठवक्त्रं स्कन्धग्रीवाभुजोरःस्तनकचनखवाक्गर्भनाभीवपूंषि / कक्षारोमांहिजङ्घावलिकटिजधनाङ्गुष्ठगुल्याङ्गुलीस्फिग् गुह्यक्रोडप्रकोष्ठध्वनिकफणितलं वर्णनीयं क्रमेण // 87 / / इति वागावयवाः / वर्णनीयवस्तुसङ्ग्रहः-पुर-नृप-कुमार-मन्त्र(त्रि)-प्रयाण-रण-दूत-जलधि-वन-गिरयः / रवि-चन्द्रोदय-परिणय-ऋतु-मधु-जलकेलि-रत-विरहाः // 88 // 15 पुरम् - वप्राट्ट-परिखा-वापी-प्रपा-चैत्य-प्रपालिकाः / वेश्या साध्वी पुरे रम्ये प्रतोली तोरणं वनम् // 89 / / नृपः- शक्तिस्तेजो बलं शस्त्रं न्यायशास्त्रं यशो रणम् / जनरागो नृपे दानमरिषड्वर्गसाधनम् // 10 // कुमारः- शस्त्रं शास्त्रं यशो न्यासः कवित्वं मित्रखेलनम् / 20 सौभाग्यं स्मरचारुत्वं धैर्य त्राणं नृपाङ्गजे // 91 // मन्त्री जनानुरागता बुद्धिः शास्त्रं शौर्य च मन्त्रिणि / सेनानी–सेनानी राजगुणवान् सैन्यन्यासविचक्षणः // 92 // देवी- रूपसौभाग्यलावण्यभक्तिवैदग्ध्यसाधुता / ___ सर्वाङ्गवर्गनं देव्यामसूर्यपश्यता सदा // 93 // 25 प्रयाणम्-प्रयाणे भूरिनिश्वा(स्वा)न-भूकम्प-बल-धूलयः / पाणिग्रहश्च नासीरः करभोक्ष-खर-ध्वजाः // 94 // 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy