________________ - 20] काव्यशिक्षा वीणा-पणव-मृदङ्गा गेयं ललनावचो बुधगिरश्च / मधुकृति झङ्कृति मणिनो बालोल्लापाश्च शारिकाम्भोदाः // 74 // इति श्रुतिसुखदाः / श्रुतितिक्तानि - बक-टिटिभ-जम्बुक-कपि-वृकरुत-मार्जार-शुद्धकलहाश्च / रासभ-घरट्ट-धूकाभषणोष्ट्ररुतानि कर्णतिक्तानि // 7 // इति श्रुतितिक्तानि / चन्द्रोदयः- मधुपानं च सुरतं यामिकानां महारवः / तस्करा भाः प्रदीपानामौषधिज्वलनं तथा // 76 // ___ इति चन्द्रोदयः / 10 सूर्योदयः- प्रबोधकास्ताम्रचूड-शुक-काकादि-पक्षिणः / वेणु-वीणा गेय-वेद-काव्य-शास्त्र-परिश्रमाः // 77 / / आयुधाभ्यसनं चन्द्रतारादीपागमप्रभाः / कुमुदानां च संकोचः पङ्कजानां प्रबोधनम् // 78 // संयोगश्चक्रवाकानां घूकानां च दृगत्ययः / 15 प्रभाविकासः प्रालेयं चाच्छटा (?) पल्लवादिषु // 79 // धेन्वश्च गजसारङ्गाजाविकादिप्रबोधनम् / . दध्नो विलोडनं वज्रोदकपानं च रोगिणाम् // 8 // ध्वान्तापनोदनं वायुमहाकाव्यार्थचिन्तनम् / जपहोमौ मुनीन्द्राणां शेषाणां देवतार्चनम् // 81 // इति सूर्योदयः / .. वनम्- अनेकवृक्षसंकीर्णमुद्यानं नगराद् बहिः / तत्र च पुष्पावचयो जलक्रीडा जलाशये // 82 // _इति वनम् / विवाहः- विविधकौतुकाकृष्टललनाव्याकुलं पुरम् / कौसुम्भवसनादित्सा रक्तलेखाश्च गोत्रिणाम् // 83 // परमान्नमोदकादि परिहासकथादिकम् / अलुब्धनयनश्चैव नाट्यं वाराङ्गनादिषु // 84 // इति विवाहः /