SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [19 शिक्षापरिच्छेदः। बलिन:- अभ्र-गिरि-दातृ-वीराभि-ऋषभ-यम-त्रिविष्टपगुणज्ञाः / धर्मार्थितत्त्वनिष्ठाः सौधप्रासादभूमिरुहाः // 64 // गिरि-पवन-करटि-भीमादि-कूर्म-वराह-कृष्णबलि-शेषाः / अश्वत्थामा हनुमान् वाली जमदग्निसूनुश्च // 65 // बलभद्र-कुम्भकर्णौ दाशरथिः विहगराडरुणौ / स्कन्दार्जुनसुग्रीवाः केशरि-शरभादयो बलिनः // 66 // इति बलिनः। खाः- अङ्गुष्ठपर्व-दुर्जन-पामर-कृपणार्थि-भीरु-मूर्खाश्च / चतुरङ्गपुरुष-वामन-पारपत-दीन कुब्ज-दुःस्थाद्याः // 67 // इति खर्वाः / गम्भीरा:- सागर-मनीषि-मानस-नाभिस्वर-सत्त्व-कूप-हृदय-नदाः / वेदार्थ-तर्कविद्या-दैवज्ञादीनि जिनवाचः // 68 // इति गम्भीराः / कोमलाः- शिरीषकुसुम-चूताशोकादिनवीनपत्रपुष्पाणि / रम्भामृणालवालोलपाङ्कुराङ्गुलीयपर्वाणि // 69 // बालककेशा दशना ललनातनु-कमलपत्र-नेत्रान्ताः / अधरस्तालुरसज्ञा मनुष्यजातेषु सुकुमाराः // 70 // इति कोमलाः / कर्कशाः-- दर्भस्थली-कमलनाल-सकोपचित्त पित्त-ग्रह-प्रहरणानि रतं च दास्याः / जिह्वा गवामुपलपर्वतभूमयश्च दारिद्रय-दग्धजन-विग्रह-फेन-गोधाः // 71 // मातङ्ग-धामनी-त्वग्-मौर्वीकिण-कूर्मपृष्ठ-सन्नाहाः / कम्बल-सायक-पर्वाण्यपि शाकतैलदलस्य तलदेशः // 72 // इति कर्कशाः। श्रुतिसुखदाः-शुक-पारापत-हंसाः सारस-कुररी-शिखण्डि-परपुष्टाः / करि-केसरीन्द्र-नादा रथाङ्ग-सारङ्ग-चाष-दुर्गाश्च // 73 // 20 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy