________________ [17 शिक्षापरिकछेदः। रक्ता : वक्त्र-स्फुलिङ्ग-मणि-विद्रुम-दन्ति-बिन्दुसिन्दूर-धातु-जतु-हिङ्गुल-कुङ्कुमानि / किङ्किल्लि-किंशुक-कुसुम्भक-बन्धुजीवकादम्बरी-कनक-दाडिमपुष्प-गुञ्जाः // 52 // गुञ्जेन्द्रगोप-वटफल-करिबिन्दु-मणि-स्फुलिङ्ग-कुपितदृशः / / खद्योतविद्रुमाणि च शोणाश्मा बन्धुजीवकुसुमानि // 53 // [इति] रक्ताः / वर्तुलानि-चक्रा:- बालेन्दु-किंशुक हलाङ्कुश-कर्तरी-भ्रू चापाड़-चन्द्र-गजदन्त-नखाङ्क-कुञ्च्यः / मित्राङ्गुलीमयजलाश्वमुखाश्वपुच्छ ( ? )गुल्फाङ्घि-सर्पफण-कण्टक-वेदिकेति // 54 // गोपानसी-शकट-वंश-कटाक्ष-दात्रकौपीन-चिर्भट-सुखासन-तोरणानि / कुद्दाल-सिंहनख-वृश्चिककण्ट-विद्युचञ्चू-परैधित-कराग्र-तडागपाल्यः // 55 // [इति] वक्राः। मध्यशून्यवृत्तानि- पाली-कपर्द-प्रर(रि)खा-नृतिहार-वप्र मालोमिका-वलय नूपुर मेखलाः स्युः / व्याकृष्टचाप-मृगजालिक-कर्णपाशबाह्यालि-पाणियुग-पाश-करीरकण्ठाः // 56 // [इति मध्यशून्यवृत्तानि / मध्यपूर्णवृत्तानि- सूर्येन्दु-ताल-सरसी नद-कम्बु-पर्ण: छत्र-स्फुरा-पटह-चक्र-वितान-लूताः / द्वीपालवाल-कमठ-श्रुति-नेत्ररेखा आदर्श-भाजन-पिधान-कपोलपुण्ड्राः // 57 // [इति] मध्यपूर्णवृत्तानि /