________________ शिक्षापरिच्छेदः / सप्ताक्षरे--- दिनपतिसदृशः विगलितदुरितः प्रतिहतकलुषः जिनसदृशमतिः शशधरवदनः हृतदुरितचयः / पुनः सप्ताक्षरे– रम्यराजीवनेत्रः, चन्द्रतुल्याननश्रीः, प्रज्ञया देवकल्पः, सर्वदा साधुबुद्धिः, वन्दनीयो नरेन्द्रः / / द्वितीयपादे सप्ताक्षरे.- प्रख्यातः कीर्तिजालैः, सर्वेषां प्रीतिकारी, लोकानां चित्तहारी, लक्ष्म्या नित्यं विनोदी, भानुतापप्रतापः / पुनः सप्ताक्षरे- प्रसरति 5 महिमा, शिवचरणरतः. मनसिजसदृशः सुभगतरमतिः, पटुतरवचनः, गुणिजनसुभगः, बहुतरविभवः, परिणततरधीः, रुचिरनरपतिः, [सुजितरिपुगणः, परिजितमदनः, कृतसुकृतचयः / पुनः सप्ताक्षरे— चारुवेषप्रचारः नीतिधर्मप्रवादी, नीतिगामी निकामम् , निर्मलाशेषकीर्तिः, चारुमूर्तिप्रकाशः / तृतीयपादे सप्ताक्षरे--देवानां पूजनीयः, भिक्षूणामग्रगामी, नूनं निर्दोषदेहः, 10 रम्यो धर्मप्रतापैः प्रज्ञापूर्णस्वरूपैः, देवानां भाति नूनम् , ख्यातः कान्त्या मनोज्ञः / [पुनः] सप्ताक्षरे- नरपतिरधुना, जगति विजयते, जनयति सुरभीः, मुदमिह तनुते / पुनः सप्ताक्षरे -- बुद्धधर्मानुरागी खण्डिताशेषपापः दुःखहेतुप्रणाशी देवदेवावतारम् / चतुर्थपादे सप्ताक्षरे-शास्त्राणां पारदृश्वा, विज्ञाताशेषशास्त्रः, नित्यं विद्याविनोदी, पुंसां पुण्पोपदेष्टा / पुनः सप्ताक्षरे- स्फ(स्फुरदमलरुचिः शुभमयचरितः 15 प्रकटितमहिमा गुणिगुणनिलयः / पुनः सप्ताक्षरे-- स्थैर्यतः शैलराजः, धैर्यतो वारिराशिः, चन्द्रसूर्यप्रकाशः, ख्याततेजाः पृथिव्याम् / - [इति ] स्रग्धरेयम् // शार्दूलविक्रीडितछन्दसि-प्रथमे पादे द्वादशाक्षरे—विख्यातो गुणशालिनां स्फुटयशाः, विद्याभिः परिमण्डिता कृतिरियम्, शास्त्राणामयमेक एव निकषः / सप्ता- 20 क्षरे-- धर्मप्रधानो भृशम् , संरक्तचित्तो जनः / द्वितीयपादे द्वादशाक्षरे--चन्द्राकारमुखप्रकाशसुभगः, दुर्वारारिघटाविघाटनपटुः, संसेव्यः सततं महाकविजनैः, लोकानामुपकारकः प्रतिदिनम् / पुनः सप्ताक्षरेपापैरयं वर्जितः, प्रज्ञावतामग्रणीः, दानेन कर्णोपमः, नित्यं गुणैः संयुतः, पुण्यैरयं सुन्दरः / 25 तृतीयपादे द्वादशाक्षरे—भिन्नं कुन्दसमूहनिर्मलयशाः, कीयोल्लवितसिन्धुनीरनिवहः, प्रज्ञानां गुणसंचितो गुणवताम् / पुनः सप्ताक्षरे -सर्वागमानां गृहम् , विद्याविनोदी स्वयम् , श्रीमान् महासद्गुणः, नीतिप्रधानो जनः, मुख्यात्मनामग्रणीः /