________________ शिक्षापरिच्छेदः। [13 चतुर्थपादेऽष्टमाक्षरे---- क्षिततिमिरविकासः सकलजनमनोज्ञः कृतहृदयविनोदः सुभगवचनरम्यः बहुसलिलनिवासः / पुनः सप्ताक्षरे- निर्मितोऽयं विधात्रा, सर्वलोकोपकारी, प्राणिनां कर्मदक्षः, मानवानां विनोदी, भूतले भ्राम्ययानः, माननीयो जगत्याम् // कृष्णानाम् --- नवजलधरजालैः भ्रमरसुभगपुजैः विषधररुचिजालैः समदगज- 5 घटाभिः कचचयधनभासः कुणपनिवहकान्त्या कुवलयघनजालैः पिककुवलयसंधैः / पुनः सन्निभादिभिः संबन्धः / लोहितानाम्- अभिनवरुचिभासः ज्वलितदहनकान्त्या सुभगकनकभासा नवतपनकरौघैः अभिनवकरवीरैः घनकिसलययुक्तैः / पुनः सन्निभादिभिः संबन्धः / [इति ] मालिनी // 10 मन्दाक्रान्ताछन्दसि-प्रथमे पादे चतुर्थाक्षरे----कर्माधारः तस्याकारः कन्दपीभः पापाकारः, सोधैः, सङ्घः, लोकालोकः चन्द्रप्रक्षः लोकप्रक्षः / षष्ठाक्षरे—मदनसदृशः पशुपतिसमः / करिकरनतः निहितदुरितः निहितकलुषः प्रकटितगुगः अनिहतमतिः कमलवचनः सुरपतिसमः कनकरुचिमान् निपुणतरधीः सुविमलवपुः दिनपतिमहाः नलिननयनः विनयनिलयः / सप्ताक्षरे --सर्वदा सेवनीयः, वन्दनीयो बुधानाम् , विद्यया 15 देवकल्पः, वारिराशिप्रकाशः, सिन्धुराजोपमेयः, देवराजातिकृत्यः, निर्जिताशेषवादी, निर्जिताशेषशत्रुः, पण्डितानां महीयान्, वादिनां श्रेष्ठबुद्धिः, धीमतामग्रणीस्थः / द्वितीयपादे चतुर्थाक्षरे ख्यातं शान्त्या, व्यक्तं पापैः, पमाक्षोऽयम्, मुक्तिस्थानम्, विष्णुप्रायः, प्रीत्या युक्त्तः / षष्ठाक्षरे-शशिसममुखः विधुसममहाः सुकृतसहितः / सुभगवचनः हरिरिव महान्, सकलगुगवान् / सप्ताक्षरे--माननीयो जगत्याम्, कीर्तनीयः 30 कलाभिः, कन्तिशीलो विशालः, वेदविद्यार्थविज्ञः, नीतिशास्त्रार्थविज्ञः, सर्वविद्यानुरागी भाति कन्दर्पकान्तिः, पञ्चबाणोपमोऽयम्, चम्पकाकारगौरः, दुःसहो वैरिणां यः, द्वेषिणां दुःसहोऽयम्, राजते सौम्यमूर्तिः / तृतीयपादे चतुर्थाक्षरे --- गाम्भीर्याब्धिः, बिम्बौष्ठोऽयम् चेतोहारी, मायाहीनः चित्ताकर्षी, चित्तोत्कण्ठी, साधुश्लाध्यः, नीत्या मान्यः / षष्ठाक्षरे-विनयसहितः विबुध- 25 सहितः गुणीजनगृहम् नियमनिलयः स्फुटतरमतिः सुकृतनिलयः प्रहतकलुषः जितरिपुजनः / सप्ताक्षरे--- चारुचामीकरार्चिः चन्द्रकर्पूरकीर्तिः शुभ्रकीर्तिप्रतानम्, काव्यजातौ हि विज्ञः, कमिनीचितहारी यामिनीनाथकल्पः, भास्वता तुल्यतेजाः, देवदेवावतारः धर्मबुद्धिर्विशुद्धिः सर्वदा शुद्धबुद्भिः /