SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ शिक्षापरिच्छेदः / [छाया-] वरकनक-शङ्ख-विद्रुम मरकत-धनसंनिभं विगतमोहम् / सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे // एवं संचारिणीक्रमेण श्लोकाः / / सहस्रशत .... .... .... .... .... ... ठाण ....गइ विणयमणयो'.... शुक्लादीनां श्लोकाः। [प्रथमे पादे पञ्चा ]क्षरे शुक्लानाम् ___कर्पूरपूर डिण्डीरपिण्ड सावि]टी(त्री)कर शम्बूकव्रज गङ्गाप्रवाह रविदीधिति मृणालनाल मधूकपुष्प फेनसंचय कैरवोत्कर कैरवव्रात चन्दनद्रव कठिनीद्रव श्रीखण्डपिण्ड दन्तीन्द्रदन्त कामिनीगण्ड मुक्ताकलाप नीहारहार कैलासहास सुधासंवाद 10 प्रालेयजाल करकोत्कर मृणालस्तम्ब वर्षोपलौघ कुन्दसंदोह स्फटिकोपल शालितन्दुल कल्हारपुष्प सिन्दुवारौध मल्लिकापुष्प कदलीसार शरदम्भोद नवनीतौघ घनसारौघ शुभ्राभ्रद्युति पारदद्रव मचु(मुच)कुन्दौघ / तत्रैव तृतीयाक्षरे-नीकास संकास सप्र(प)क्ष तुल्यश्री तुल्याभ सदृक्ष // 1 // द्वितीयपादे द्वितीयाक्षरे—कान्ति तेजः प्रभा रोचिः महः देह कीर्ति गुण वपु 15 तनु तनू काय अङ्ग वर्म पिण्ड गात्र मूर्ति / द्वितीयपादे–यस्य तस्य अस्य इत्यादि / चतुर्थाक्षरे--प्रकाशते प्रतीयते प्रभासते प्रतीक्षते प्रणीयते // 2 // तृतीयपादे तृतीयाक्षरे --चन्द्रोऽयम् घटोऽयम् प्रासादः नीहारः मेघोऽयम् कम्बलः सुवर्णः / तृतीयपादे पञ्चाक्षरैः-राजते रम्यः, शोभते भद्रः, भास्वते भास्वान्, प्रेक्षते भूयः, दृश्यते नूनम्, वीक्ष्यते लोकैः // 3 // 30 चतुर्थे पादे तृतीयाक्षरैः -नितान्तम् निश्चितम् नियतम् सर्वथा सततम् सर्वदा सुतराम् / पुनः पञ्चमाक्षरैः-दृश्यदीधितिः दर्शनोचितः दर्शनप्रियः प्रियदर्शनः वीक्षणोचितः लोचनप्रियः प्रियलोचनः // 4 // निष्पन्नोऽयं प्रथमः श्लोकः शुक्लानाम् // 1 // अथ कृष्णानाम्-प्रथमे पादे पञ्चाक्षरैः - यमुनाजल कालिन्दीजल नीलनीरज नवजीमूत मषीसंचय कामिनीकेश भ्रमरपक्ष चि(च)ञ्चरीकौध वेणीसंचय 25 घनसंदोह अल(त)सीपुष्प श्यामाङ्गीगात्र कोकिलकण्ठ कोकिलाश्रेणी राजपट्टौघ नीलकण्ठौघ गवलवात / एवमन्येऽप्यूहनीयाः पुन नीकासादिभिः संबन्धनीयाः / [इति द्वितीयश्लोकोत्पत्तिः // 2 // ] 1. अवाच्यानीमानि पदानि
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy