________________ aj काव्यशिक्षा विवेकहेमहेमादिः गुणमुक्ताफलाम्भोधिः रूपनिर्जितकन्दर्पः धर्मवल्लीवसन्ताभः दिव्यमूर्तिजितानङ्ग इति प्रथमपदम् / गुणमाणिक्यरोहणः गुणचन्दनपर्वतः विवेकहंसमानसः, वाचा विजितचन्दनः . इत्यादि पदद्वयेन पूरणम् / निःसीमगुणमाणिक्यो माणिक्याचलवैभवः / विद्यावारांनिधिश्चन्द्रो निस्तन्द्रो धर्मकर्मसु // 39 // पदसंचारिणी। तदेव काव्यं पदसंचारेण क्रियते / पदसंचारिणी नाम यथा देवदेवं प्रणम्यादौ सर्वहं सर्वदर्शिनम् / कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् // 4 // देवाधिदेवमानम्य सर्वज्ञं सर्वदर्शकम् / लघुसूत्रस्य वक्ष्यामि व्याख्यानं शर्ववर्मजम् // 41 // देवदेवं प्रणम्य प्राक् समस्तज्ञानकोविदम् / कातन्त्रव्याख्यां वक्ष्येऽहं निर्मितां शर्ववर्मणा // 42 // 15 अथवा- प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् / आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते' // 43 // प्रणम्य परमात्मनं पुण्यशब्दानुशासनम् / सूरिणा हेमचन्द्रेण बुधहर्षाय तन्यते // 44 // यथा वा- जयइ विणिज्जियराओ सव्वन्नू तियसनाहकयपूओ / सब्भूयवत्थुवाई सिवगईनाहो महावीरो // 45 // [छाया-] जयति विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः / सद्भूतवस्तुवादी शिवगतिनाथो महावीरः // यथा वा.- वरकणय-संख-विहुम-मरगय-घणसंनिहं विगयमोहं / सत्तरिसयं जिणाणं सव्वामरपूइयं वंदे // 16 // १.भत्र मूला लोको यथा प्रणम्य परमात्मनं श्रेयःशब्दाकाव्यानुशासनम् / आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते // 20