________________ शिक्षापरिच्छेदः इति कामिनि / मृगेन्द्र विक्रम इति राजनि / सुरतप्रवीण इति कामुके / गङ्गाजलोज्ज्वल इति धार्मिके। कलङ्कविकल इति सामान्ये / सुकलानिलय वचनचन्दन मदन: सदन विज्ञातलक्षण विहितविनय विदितसाहित्य लक्षणलक्षित तपारगामिन् विज्ञातसुच्छन्दः अभय - अहिंसा - विचारेभ्यो दीक्षित, कुलधूर्धवल शशाङ्कवदन दानैककल्पद्रो विक्रमनिधान विनय-सुवाक्याभ्यां प्रधान,—निनिदान असमानात् / रूप गुण-कीर्ति- 5 मूर्ति-शील भाव-दयाः / रूपजितस्मर साक्षाद्गुणाकर विदुषां-तपसां-महसां-तेजसाम्- " ओजसांछन्दसां-श्रेयसां मण्डन इति पदं योज्यते / औचित्येन पदविन्यासः / यतः अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् / __प्रसिद्धौचित्यमहिमा रसस्योपनिषन्मता // 33 // सत्त्वरत्नाम्बुधे दुरितदलन दुरितभिदुर विलयविदुर मोहान्ध्य-पातक- 10 व्यामोह संसारेभ्यो भिदुर / रतविचारज्ञ धर्मकलामय सर्ववाणिज्याब्धे अनुकूलदैव .. क्षुण्णद्वेषिबल बलबलभद्र प्रज्ञाबृहस्पते दानजितबले हतकलिकाल जितकालव्याल ललनालोभन सुकृतनिरत इत्यादि / सप्ताक्षराणि-रजनीकरवक्त्र प्रतापजितसूर्य रूपद्वेषितकाम महनीयविवेक विचारसुन्दराङ्ग याचकचातकाब्द इत्यादि / . - 15 विवेकहेमहेमाद्रिः-देवे / अज्ञानध्वान्तविध्वंसी मोहध्वान्तदिवानाथः, दीक्षितः क्षोणिरक्षायाम् / स्त्रियाम्-रूपनिर्जितनाकस्त्री / भयभ्रान्तकुरङ्गाक्षी नीलोत्पलविलोचना / गजेन्द्रगामिनी * कामवाहिनी रतशालिनी // 34 // - इति श्लोकः / पण्डिते साहित्य-तर्क-निर्घण्ट-छन्दो-व्याकरणाम्बुधे / रोहिणीरमणप्रख्य ख्यातकीर्ते बुधोत्तम // 35 // राजनि वीरभोगीणदोर्दण्डप्रचण्डद्वेषिदर्पभित् / परंतपो महावीरः परनारीसहोदरः // 36 // . वृषे घण्टाटङ्कारमुखरः कन्धरस्थामभासुरः / 25 श्रिया कैलासवल्लोके वृषो डिण्डीरपाण्डुरः // 37 // वेश्या रतद्रव्यार्थिनी पण्याङ्गना मायानिकेतनम् / देवदत्तोपमा साक्षाद् विशिकानां निवासभूः // 38 //