________________ 10 150] काव्यशिक्षा एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः संपद्येत कथं सदाप्तिसुखमित्येतन्न वेनि स्फुटम् // 66 // काव्यानुशासन श्लो० 167] अत्र सीताया रावणं प्रति रत्यभावाद् रसाभासः / . यथा----स्तुमः कं वामाक्षि क्षणमपि विना यन्न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे / सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात् तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् // 67 // [काव्यानुशासन श्लो० 168 ] अत्रानेककामुकविषयमभिलाषस्तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति / भावाभासो यथा निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी * कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल / विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावणस्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु // 68 // [बालरामायण अं० 1, श्लो० 40] अत्रौत्सुक्यम् // ] [ इत्याचार्यश्रीविनयचन्द्रविरचितायां काव्यशिक्षायां विनयातायां रसभावनिरूपणो नाम षष्ठः परिच्छेदः / समाप्तश्च ग्रन्थः // ]