________________ रसभावनिरूपणपरिच्छेदः / [149 नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा . दैवाशक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि // 61 // [काव्यानुशासन श्लो० 162 ] यथा वा-नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात् सरसः करोति कवलानावर्जितैः शैवलैः / दानास्वादिनिषण्णमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बरेमस्ताम्यति // 62 // काव्यानुशासन श्लो० 163] भावाभासों यथात्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये / 10 वनं प्रयात्यसौ व्रीडाजडदृष्टि मुंगीजनः // 63 // काव्यानुशासन श्लो० 164] 30 संभोगाभासो यथा अङ्गुलीभिरिव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः / 15 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी // 64 // [कुमारसंभव स०८, श्लो० 63] भावाभासो यथा त्वदीयं मुखमालोक्य लज्जमानो निशाकरः / मन्ये धनघटान्तधि समाश्रयति सत्वरः // 65 // . काव्यानुशासन श्लो० 166] रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमाश्लेषादयो जीवितम् / अनौचित्याच्च / [ सू० 51 ] अन्योन्यानुरागाद्यभावेनानौचित्याद् रसभावाभासौ / रसाभासो यथादूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुति चेतः कालकलामपि प्रसहते नावस्थितिं तां विना /