________________ 1. सामान्या शब्दसूचिः। अगस्त्यः 50, 76 अभिनन्दनः 60 अग्नयः 44 . अभिनयाः 45 अङ्गाः 51, 62 - अभिनवगुप्तलोचनः 133 अङ्गानि 47 अभिनवभारती 133, 134 अंगिरस् 76 अभिमानलक्षणम् 46 अचिरा 81 अमरकोश: 93 अच्चंकारितभट्टिका 79 अमरुशतकम् 60, 134, 135, अच्युतः 18 अछबडा 90 अमरेश्वरतीर्थम् 51 अजितः 90 अमृततरङ्गकाव्यम् 59 अञ्जनम् 100, 101 अम्बिकापतिः 88 अटवी 100, 102 अयोध्या 81, 85, 104 अत्रिः 4, 17, 76 अरः 47, 60 अद्भुतपुण्यः 143 अरिष्टः 89 अधमाः 48 अरुणः 19 अधिकोपमा 79 अरुन्धती 64, 74 अनन्तः 60 अर्गला 100, 102 अनन्वयोपमा 79 अर्जुनः 19 अनुष्टुप् 59 अर्थोत्पत्तिबीजानि 99 अन्ध्राः 52, 62 अर्बुदः 51 अपहसितम् 137 'अहम्' 1 अभयः 6 अलका 75 अभयकुमारः 75 अलङ्कारशास्त्रम् 79 अभिज्ञानशाकुन्तलम् 138, 140, अवन्ती 51 अवन्तीसुकुमाल: 76 अभिधानचिन्तामणिः 45, 81 अश्वत्थामा 19, 103 __83, 89, 92, 137 अश्वसेनः 81 अभिनन्दः 55 अश्विनीकुमारौ 44, 75 144