________________ रसभावनिरूपणपरिच्छेदः / [137 . हास्यमाह विकृतवेषादिविभावो नासास्पन्दनाद्यनुभावो निद्रादिव्यभिचारी हासो हास्यः / [सू० 6] स च त्रिधा / यद् भरतः ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः / / अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् // 10 // आकुञ्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा / कालागतं सास्यरागं तद् वै विहसितं भवेत् // 11 // अस्थानहसितं यत्तु सास्रनेत्रं तथैव च / उत्कम्पितांसकशिरस्तथापहसितं भवेत् // 12 // 10 नाटयशास्त्र अ० 6, श्लो० 54, 56, 58] अतिहासस्त्वनुस्यूतेऽपहासः कारणात् कृते / [अभिधानचिन्तामणि 298] इत्यादि / हास्योदाहरणं यथाकनककलशस्वच्छे राधापयोधरमण्डले 15 नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् / असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् / जयति जनितव्रीडाहासः प्रियाहसितो हरिः // 13 // [-वैदोकस्य] करुणमाह .. 30 इष्टनाशादिविभावो दैवोपालम्भावनुभावो दुःखमयव्यभिचारी शोक : करुणः / [सू० 7] यथा-अयि जीवितनाथ जीवसि० // 14 // [कुमारसंभव स० 4, श्लो० 3] 1. के.व., स. 49 18