SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 136] काव्यशिक्षा अभिलाषविप्रलम्भो यथा शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च / सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथंचित् // 7 // [कुमारसंभव, स०३, श्लो०७५] मानविप्रलम्भो यथा -- प्रणयकुपितां दृष्ट्वा देवी ससंभ्रमविस्मृत स्त्रिभुवनगुरुीत्या सद्यः प्रणामपरोऽभवत् / नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्यक्षस्यैतद्विलक्षमवस्थितम् // 8 // [-वाक्पतिराजस्य ] प्रवासविप्रलम्भमाह याते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां कालिन्दीतटरूढमञ्जुललतामालिङ्गय सोत्कण्ठया / तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् // 9 // . [काव्यानुशासन, लो०१०७ ] शापविप्रलम्भमाह- मेघदूते समग्रेऽपि / 20 ईर्ष्याविप्रलम्भमाह संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिाचसे धत्से यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया / श्रीर्जातामृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः // 10 // [काव्यानुशासन, श्लो० 106 ] 1. प्रतौ तु deg गुरुप्रीत्यां• इति पाठः / 15 . 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy