SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 126 ] तच० तप०तषट्थद्वि० -- थत्रि० थच० काव्यशिक्षा रोहितं कुङ्कुमे रक्ते गोशीर्षे च कुचन्दने / उदात्तः स्वरभेदे स्यात् कन्यालङ्कार-हृद्ययोः // 170 // वासिता करिणी-नार्योर्वासितं सुरभीकृते / अवदातं सिते पिते विशुद्धे प्रवरेऽपि च // 171 // नागदन्तो द्विपरदे गृहान्निर्गतदारुणि / गणाधिपतिरित्याख्या शङ्करेऽपि गजानने // 172 // अर्धपारावतश्चित्रकण्ठे तित्तिरपक्षिणि / रथः स्यात् स्यन्दने काये पीथोऽर्के पीथमम्भसि // 173 // अर्थः प्रकारे विषये ब्यस्त(? द्रव्य)-कारण-वस्तुषु / अभिधेये च शब्दानां तृप्तौ चापि प्रयोजने // 174 // मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे / क्षयथुः कथितः कासे निर्ग्रन्थो जिनदर्शने // 175 // चित्ररथः स्याद् गन्धर्वे रवौ विद्याधरान्तरे / चतुष्पथः चतुर्मार्गे सङ्गमेऽपि द्विजेऽपि च // 176 // गदो भ्रातरि विष्णोः स्यादामये चायुधे गदा / अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके // 177 // धनदो दातरि श्रीदे जलदो मुस्तकेऽम्बुदे / अङ्गदः कपिभेदे स्यात् केयूरेऽङ्गदमिष्यते // 178 // कुमुदः पुण्डरीकाक्षे रत्नभेदेऽपि पारदे / अपवादस्तु निन्दायामाज्ञा-विश्रम्भयोरपि // 179 // मेघनादस्तु वरुणे रावणस्य सुतेऽपि च / सहनपादः कारण्डे मार्तण्डे यज्ञपूरुषे // 180 // राधो वैशाखमासे स्याद् राधो गोष्ठयां च विद्यते / बुधः कवौ रौह(हि)णेये नद्धमुवृत्त-बद्धयोः // 181 // बुद्धो जिने च कीरे च सौम्ये च परिकीर्तितः / विबुधः पण्डिते देवे निषधः कठिने नृपे // 182 // 16 दद्वि० दत्रि०-- दप० - धद्वि०- धत०-
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy