SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अनेकार्थशब्दसंग्रहपरिच्छेदः। [127 धच०- अवरोधस्तिरोधाने शुद्धान्ते राजवेश्मनि / अनुबन्धः प्रकृत्यादेर्दोषोत्पादेऽविनश्वरे // 183 // नद्वि०- इनः सूर्य नृपे पत्यौ धनं गोधन-वित्तयोः / धनः सान्द्रे दृढे दाढर्थे विस्तारे लोहमुद्गरे // 184 // जिनः स्यादतिवृद्धे तु बुद्धे चार्हति जित्वरे / दानं गजमदे त्यागे पालन-च्छेद-शुद्धिषु // 185 // मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ गृहे / स्वप्नः सुप्तस्य विज्ञाने स्वप्नः स्वापे च दर्शने // 186 // हनुः प्रहरणे मृत्यौ कपोलावयवे गदे / नत्रि०- अवनं रक्षणे प्रीतौ भवनं भाव-वेश्मयोः // 187 // 10 दशनं कवचे दन्ते दशनं(नः) शिखरेऽपि च / शासनं राजदत्तोल् शास्त्राज्ञा-लेख-शास्तिषु // 188 // मिथुनं राज( ? युग्म )भेदे स्याद् राशिभेदेऽपि पुं मतम् / सन्तानः सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे // 189 // योजनं तु चतुःक्रोश्यां योगे च परमात्मनि / उदुम्बरे च पुन्नागे हरिद्रायां तु काञ्चनी // 190 // काञ्चनं हेम्नि किञ्जल्के कुहनं काचभाजने / उपाये मृतसंस्कारे दापनेऽपगमे धने' // 191 // प्रधानं स्यान्महामात्रे प्रकृती परमात्मनि / महाधनं महामूल्ये सुवर्णे सिल्हकेऽपि च // 192 // 30 उपधानं विशेषे च गण्डके प्रणयेऽपि च / कुम्मयोनिरगस्त्ये स्यादर्जुनस्य गुरावपि // 193 // आत्मयोनिर्विधौ कामे चित्रभानुः खगेऽनले / नप० मधुसूदनसञ्ज्ञा च भ्रमरे वनमालिनि // 194 // पद्वि०-- रूपं स्वभावे सौन्दर्ये नान(ण)के पशु-भेदयोः / पत्रि०- कुतपः स्यात् कुशे वाद्ये तपने छागकम्बले // 195 // 1. एतेऽर्थाः साधन इति शब्दस्य, तस्मात् 'साधनं मृतसंस्कारे' इति पठयम् /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy