________________ 120] काव्यशिक्षा . इ स्यात् खेदे प्रकोपोक्तौ / यथा-अस्य कण्ठे इ ईक्षिता / ई क्रोधे दुःखभावने / यथा-ई दृशि रतिः कथम् / उ रोषोक्त्यामन्त्रणार्थयोः / यथा-उ मा इति [कुमार 01,26] ___उं प्रश्नेऽङ्गीकृतौ रोषे / ऋ कुत्सावाक्ययोः ए-ऐ है-हेशब्दाविव स्मृतौ / ओ-औशब्दौ तु होहौवद् हूतौ सम्बोधनेऽपि च // 104 // कं सुखे वारि-शिरसोः किं प्रश्ने कुत्सनेऽपि च / अथ चादिः चान्योऽन्यार्थसमाहारान्वाचयेषु समुच्चये // 105 // हेतौ पक्षान्तरे तुल्ययोगिता-विनियोगयोः / पादपूरणेऽवधृतौ तु विशेषेऽवधारणे // 106 / समुच्चये पादपूर्ती घिग निर्भर्त्सननिन्दयोः / नि स्यात् क्षेपे भृशार्थे च नित्यार्थे दान कर्मणि] // 107 // [द्विस्वराः-] 15 यद्वत् प्रश्नवितर्कयोः / सकृत् सहैकवारयोः / स्वस्त्याशी:-क्षेम-पुण्यादौ साक्षात् प्रत्यक्ष-तुल्ययोः / हन्त दानेऽनुकम्पायां वाक्यारम्भ-विषादयोः // 108 // अथो अथ समुच्चये। 30 अन्वादेशे प्रतिज्ञायां प्रश्न-साकल्ययोरपि / तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये // 109 // यथा निदर्शने द्वौ तूद्देशे निर्देश-साम्ययोः / द्वौ तु यथा-तथाशब्दौ। वृथा त्वविधौ स्यादनर्थके। अनु लक्षण-वीप्सेत्थम्भूतभागेषु सन्निधौ / सादृश्या-ऽऽयाम-हीनेषु पश्चादर्थ-सहार्थयोः // 110 // 25