SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अनेकार्थशब्दसंग्रहपरिच्छेदः। [119 बलभद्रस्त्वनन्ते स्यान्महावीरो जिने भटे / रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् // 97 // समाहारस्तु संक्षेप एकत्रकरणेऽपि च / मणिमाला स्त्रियां हारे दशनक्षतभिद्यपि // 98 // मुक्ताफलं घनसारे मौक्तिके लवलीफले / जीवितेशः प्रिये मृत्यौ पलंकषा च किंशुके // 99 // कलहंसो राजहंसे कादम्बे नृपसत्तमे / गन्धवहो मृगे वाते तमोपहो जिने रवौ // 100 // इति चतुरक्षरः चतुर्थः काण्डः / (5) पञ्चाक्षरकाण्डः / स्यादाच्छरितकं हास-नखघातविशेषयोः / जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले // 101 // कथाप्रसङ्गो वातूले विषस्य च चिकित्सके / वृषभध्वजः प्रथमजिनेन्द्र शशिशेखरे // 102 // तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च / अर्धपारावतेचित्रकण्ठे स्यात् तित्तिरावपि // 103 // इति पञ्चाक्षरः पञ्चमः काण्डः / (6) अव्ययार्थकाण्डः / [एकस्वराः-अ स्वल्पार्थेऽप्यभावेऽपि / यथा-] अ-अल्पमपि प्रत्याख्यानमावृण्वन्ति अप्रत्याख्यानावरणाः क्रोधादयः / अभावे 20 यथा-असंशयं क्षत्रपरिग्रहक्षमा 0 [अभिज्ञान०१,२२] / अथ आकारौ-स्यादा स्मरण-वाक्ययोः / स्मरणे यथा-आ ज्ञात मधुल पटैमधुकरैः / इति / वाक्ये यथा-आ एवं नु मन्यसे / 1. अयं तु षडक्षरः शब्दः। 2. अयं काण्डो बहुशोऽनेकार्थसंग्रहस्य परिशिष्टकाण्डादुद्धृतो दृश्यते /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy