SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ .. बीजव्यावर्णनपरिच्छेदः / [109 रिव कश्चिदुच्छ्वाससौरभभ्राम्यभ्रमरपटलान्धकारितमुखैरपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिरिवान्यैः शेखरोड्डीयमानमधुपमण्डलैः प्रणामविडम्बमानाभयपलायमानमौलिभिरिव निर्जितैरपि' सुसंमानितैरिवानन्यशरणैरन्तरान्तरा निष्पततां प्रविशतां चान्तरप्रतीहाराणामनुमार्गप्रधावितानेकार्थिजनसहस्राणामनुयायिनः पुरुषानश्रान्तैः पुनः पुनः पृच्छद्भिः ‘भद्र, अद्य भविष्यति भुक्त्वास्थाने दास्यति दर्शनं परं परमेश्वरः, निष्पतिष्यति वा बाह्यां कक्ष्याम्, इति दर्शनाशया दिवसं नद्भिर्भुजनिर्जितैः शत्रुमहासार तैः समन्तादासेव्यमानम्, अन्यैश्च प्रतापानुरागागतैर्नानादेशजैर्महीपालैः प्रतिपालयद्भिर्नरपतिदर्शनकालमध्यास्यमानम्, एकान्तोपविष्टैच जैनैराहतैः पाशुपतैश्च पाराशरिभिश्च सर्वदेशजन्मभिश्च जनपदैः सर्वाम्भोधिवेलावनवलयवासिभिश्चम्लेच्छजातिभिः सर्वद्वीपान्तरगतैश्च दूतमण्डलैरुपास्यमानम्, सर्वप्रजा निर्माणभूमिमिव प्रजापतीनां लोकत्रयसारोच्चयरचितं चतुर्थमिव लोकम्, 10 महाभारतशतैरप्यकथनीयसमृद्धिसंभारम्, कृतयुगसहरिव कल्पितसन्निवेशम्, स्वर्गार्बुदैरिव विहितरामणीयकम्, राजलक्ष्मीकोटिभिरिव कृतपरिग्रहं राजद्वारमगमत् / [हर्षचरिते द्वितीयोच्छ्वासे ] योगैर्लग्नैश्च नक्षत्रैर्ग्रहरिश्च सप्तभिः / लक्षणैर्जायते काव्यं बप्पभट्रिप्रसादतः // 220 // 15 व्याख्या-विष्कम्भाद्या योगाः / योग इव सप्रीतिरायुष्मान् भवान् / सौभाग्यहृदयः शोभनः कर्मणि सर्वत्र सुकर्मा सधृतिः / शूलं दुष्कर्मकर्तृणाम् / इत्यादिभिः पदैरुत्पद्यन्ते श्लेषाः / तिथिरिव प्रतिपदाधिष्ठायी / सदा द्वितीयालंकृतः / साक्षाल्लग्नमय इव सवृषः सिंहभासुरः सधनुः समकरः-इत्यादि / सल्लग्नोऽपि 30 न मेषारूढ इति / नक्षत्रश्लेषाः -- अश्विनीसेनाबन्धुरः / सन्मार्गः साद्रः नक्षत्रमयोऽपि न रौद्रयावशयाश्रितः सकरः सचित्रः सज्येष्ठो मूलाधिष्ठितः सुश्रवणः-इत्यादि / [ग्रहश्लेषाः-] सूर्य इव सुदिनकरः / स वा सोमः स मङ्गलो बुधाधिष्ठितः स गुरुः स कविः शनैश्चरोऽपि न मन्दः-इत्यादि / लक्षणमय इव सुस्वरः समानवचनः सुवर्णसवर्णः / पूर्वो हस्वः परो दी| जिनेन्द्र तव दर्शनात् / 1. प्रतौ 'निस्तर्जितैरपि' इति पाठः / 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy